________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १०७ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
दीर्नज धीरत्वं । मातरेष व्रजाम्यहं । दत्वा तं खेचरं कन्या - माहर्त्तास्मि तवाधुना ||8 |
इत्युक्त्वा तामथान्वेष्टुं । प्रवृत्ते वीरकुंजरे || नदयाशै ध्रुवं प्राची । सूर्य दीपमिवाऽमुचतू ॥ ४७ ॥ विशालशृंगशैलस्य । गुहाद्वारमधिष्टितं ॥ तामन्यर्थयमानं त-मशक्कत्खेचराधर्म || ४ || मम प्राणप्रियो जर्ता । शंख एव न चापरः ।। घोषयंतीं प्रतिज्ञां स्वा-मिति शुश्राव नूपः || ५० ॥ करवालं हित्काल - माकृष्यायांतमुत्सुकं ॥ वितर्य शंखमेवामुं i खेचरस्तामथाऽब्रवीत् ॥ ५१ ॥ मम नाग्यैरिवाकृष्टः । शंखोऽयं तव वल्लनः || प्राप्तस्तर्हि करोम्येनं । पश्य देवांगनातिथिं ॥ ५२ ॥ शंखः साक्षेपमादस्म । रेरे विद्याधराधम ॥ परस्त्रीचौर्य पापशे - ईर्शयामि फलं तव ॥ ५३ ॥ खेचरस्तद्वचः श्रुत्वा । रेकारमिव केसरी || कंपयन पादघातेन । भुवं संमुखमीयिवान् ॥ ५४ ॥ श्रगण्यपुण्यमाहात्म्या-कुमारः खेचरेशितुः ॥ श्रवध्यान्यपि शस्त्राणि । निजशस्त्रैरपाकरोत् ॥ ५५ ॥ लाघवेन कुमारोऽश्र | धनुरानिय दस्ततः ॥ तद्वाणेन तमाजने । योगीवात्मानमात्मना || ६ || पतितस्तत्प्रहारेण । छिन्नमूल इव डुमः ॥ तमाश्वास्य च वाताद्यैः । पुनर्युः झार्थमाह्वयत् ॥ ५७॥ सोऽवक्कुमार से
For Private And Personal
वृत्ति
1120911