________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
प्रकाशः
शील. || रतिकेलिः स्वप्नावेन । वशावश्योऽस्ति सर्वदा ॥ २७ ॥ अहं यामि तदायामि । समीपे
भवतां स्यात् ॥ कार्य कृत्वा ममादेश-मतो देहि नृपोत्तम ॥ २७ ॥ ततः स प्रहितोरा ज्ञा । सहितो धनसंचयैः । पूर्ववत्स तथा चक्रे । गृहीत्वा सार्धलदकं ॥ २५ ॥ __चतुर्थोऽपि तथा चाभूद् । हिलदव्ययकृत्स च ॥ चत्वारो मिलितास्तेऽत्र । तिष्टंतिस्म भूयाकुलाः ॥ ३० ॥ तदारिदमनो राजा । जित्वा सिंहस्थं नृपं ॥ मंत्रीशसहितश्चागात् । स्वकीयनगरे वरे ॥ ३१ ॥ कामांकूरादिनिस्ताव-दूचे शीलवतीति सा॥कारागा. रानुकराहं-कारान्नो वेदनाजनि ॥ ३१ ॥ तव तुंगं शीलशैलं । वज्रपाणिरपि स्वयं ॥ तुं शक्नोति नो विश्वे । कास्माकं गणना पुनः ॥ ३५ ॥ अत्यंधकूपतोऽतो नो । निष्का सय दयां कुरु ॥ महासति त्वदादेश-करा वयमतः परं । तयोचे यदि मे वाक्यं । यूयं कुरुत तर्हि नो॥ यदाभूदित्यहं वच्मि । भवनिस्तु तदा तथा ॥ ३४ ॥ अंगीकृते तैस्तद्वाक्ये । तत्स्वरूपं निरूप्य च ॥ मंत्रिणाकारयत्स्वीय-गृहे राजनिमंत्रणं ॥ ३१॥ तया |
For Private And Personal Use Only