________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Sun Kailassagarsun Gyanmandir
शील. || गरगणिशिष्यपंडितश्रीपद्मसागरगणिकृते शीलप्रकाशे शीलवतीप्रवंधे पष्टः सर्गः समाप्तः । प्रकाशः
॥अथ सप्तमः सर्गः प्रारभ्यते ॥ तस्मै न्यवेदयत्सर्व । सापि गत्वा तदंतिके ॥ असौ विमर्शयामास । मानसे मान||४||
सेवधिः ॥ १ ॥ द्युम्नात्याम्नसिधिश्चे-दत्र का मे दतिस्तदा ॥ एवं वर्णस्य वृधिः स्या । प्रसिधिश्व नृपादिषु ॥॥ ततो दतीमिति प्राह । सोऽस्याः सर्वस्वमर्पय ॥ उपस्थितं परं कार्य । कष्टसाध्यं कुरुत्तरं ॥ ३॥ समेत्य सत्वरं तत्र । दूती तांप्रत्युवाच सा ॥रतिस्ते कियता स्वेन । अर्धलक्षेण सावदत् ॥ ४॥ सापि प्रफुल्लचित्तास्या । वित्ताशापूरपूरणं ॥ कर्तुं हर्तुं च तस्याति । जगामाशोकसन्निधौ ॥ ५॥ समस्तं तेन तदित्तं । सचिनं च समर्पितं ।। तया मुदितया सर्व । गृहीतं स्वगृहागतं ॥ ६॥
___ तथा कयापितं तस्य । पंचमे दिवसे त्वया ॥ यामे गते त्रियामायाः । समेतव्यं ॥ । ममौकसि ॥७॥ तावता खानितो गर्त-स्तयापवरके वरे ॥ बन्नपुरुषैः कूप-समानोति ।
For Private And Personal Use Only