________________
Shri Mahavir Jain Aradhana Kendra
शील
प्रकाशः
॥ ११ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पकः || २३ || ज्ञास्यति प्रत्युतैवं ते विटेन सह दंभतः ॥ [श्वारिणी धनं लावा | मोगलांट्यतो गता || २ || कीर्तिर्मे कुलस्यापि । ग्लानिवाप्यय भाविनी । तर्हि नो मरणं कुर्वे | पर्याप्तं चिंतयानया || २५ || कृते प्रतिकृतौ नास्ति । दोषः कश्चिन्म दीतले || कुर्वे कपटिनानेन । सार्धं कपटमादरात् || २६ || अन्यथा नास्ति मे मोदो । ष्टादस्मान्नराधमात् ॥ विचार्येति त्रिधा शुद्ध्या । भर्तृप्रेमवती सती ॥ २७ ॥ इःखं निरुक्ष्य चित्ते सा । हसंती कृत्रिमं तदा । उवाच पूर्व यड | चिंतितं जातमद्यतत् ||२८|| तथाहि सूर्यमाख्य-पुरेऽस्ति सर्वकामदः ॥ यदराट् महिमागारं ! भक्तकामितदायकः ॥ २७ ॥ उपयाचितं तस्येति । मया मानितमस्त्यहो || लोकनाथ पतिर्मेऽस्ति । परिणीतोऽतिङःखदः ।। ३० ।। नत्र कदर्थितानेना- रन्य पाणिग्रहादहं ॥ नपुंसकतया जोग - विमुखेन निरंतरं ॥ ३१ ॥ तांबूलं नैव जोगो न | विलासस्य कथापि न || किंबहू या वृथा मेऽस्ति | भववासः करोमि किं || ३२ || खम्ये प्रसादतस्तेऽन्यं । व
For Private And Personal Use Only