________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ८३ ॥
www.kobatirth.org
सता त्वं निहतस्तेषु । तेषु जन्मसु पापिना || ३२ ॥ तन्मेऽपराधमज्ञानान्मर्षया तिसुडुःसई | अथवा स्वस्य बोधडुं । स्वयमेवोदमूलयं ॥ ३३ ॥ यावत्ताविति संलाप - पेशलौ स्तः परस्परं । तावद्दुडुनिनिद्वाद-मश्रौष्टां मरुतां पथि ॥ ३४ ॥ किमेतदिति संचिंत्य । तौ यावश्योमदर्शिनौ ॥ तावत्सुरोत्त्याज्ञासिष्टां । मुनिं केवलिनं वने ॥ ३५ ॥ सादरं तद्दिकायै । मनःसंशयनाशनं ॥ सहसैवापमृत्योनौ | नेमतुस्तं सुरार्चितं ॥ ३६ ॥ तादृक् तयोर्मुनिर्झा - । जामुनावितां ॥ शशंस धर्ममाइत्य - मुद्यज्जीवदयामयं || ३ || अमरत्वपदोदारं । सारं धर्मवयो जवेत् ॥ श्रमर्षविषसंजात - हिंसाकालुष्यदूषितं ॥ ३८ ॥ चारित्र चित्ररचनां । स्वात्मनित्ति निवेशितां ॥ क्रोधकूचिकयोन्मिश्र - हिंसा दुष्यति कज्जलां ॥ ३५ ॥
मुनिमज्ञानसंजाता - ऽविवेकेन प्रदूषयेत् || यस्तस्मादपरः कश्चि-न नरः पापपंकिलः ॥ ४० ॥ तपस्परपि यस्तीव्रं । तपः क्रुध्यति वालिशः । स चारित्रडुमं दग्ध्वा । तत्मात्मनि निक्षिपेत् ॥ ४१ ॥ त्वयोदकोपि याचं- यमः पूर्वजवे नृप । तेनास्य स्वस्य चाधाति । पूर्व पुष्यमजानता ॥ ४२ ॥ क्रोष्टावधकः प्रायो । हितकृत्कर्मनाशनात् ॥ प्रजाना
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ८३ ॥