SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 11992 11 www.kobatirth.org चानिदोऽरिष्ट-मेराराधनं तपः ॥ ३४ ॥ श्रस्ति चेत्पापतो नीति-र्मतिः पुण्येऽति निर्म ला || सफन्याप्तिप्रतिभुवं । तदैवतमनिश्रय ॥ ३५ ॥ श्रुत्वेत्युत्फुल्लनयनो | विशिष्टः शिष्टबोधिनृत् ॥ चंगालपाटकमिव । तदाश्रमपदं जदै ॥ ॥ ३६ ॥ तमालश्यामलं नेमिं । स्फुरतेजोऽनिनासितं । संस्मरन्मनसा साम्या- दैवतामि वाप सः || ३७ ॥ शृंगं प्रदहिणीकृत्य | मुख्यं त्रिजवनासुरः || उत्तरस्याः स पद्याया । मार्गेणारोहदपिं || ३८ || मुक्त्वा दक्षिणतरत्र - शिलामंबा गिरेरधः || अंबा कुंडमवाप्यासी । तज्जलैः स्नानमातनोत् ॥ ३५ ॥ कुर्वन् स्नानं हृदंनोजे । ध्यायन् स्फटिकनिर्मलं ॥ - इत्यं स महः प्राप । सद्ध्यानध्येयविस्मृतिं ॥ ४० ॥ यावत्स्नात्वा बहिर्याति । तावदाकाशगीरिति ॥ अज्ञातोऽसि शुद्धस्त्वं । मुने दत्याविवर्जितः ॥ ४१ ॥ अंबाकुंडजलस्नान-ध्यानयुक्तस्य तेऽशुनं ॥ प्रहीणं सकलं कर्म । ततो नेोमं समाश्रय ॥ ४२ ॥ इत्यंबर गिरं श्रुत्वा । विशिष्टो हृष्टमानसः ॥ तदैव नेमिनाथौको - मध्ये नेमेिं नमोऽकरोत् || ३ || अनिष्टुत्यापिसक्त्या । ध्यात्वा तं च समाधिना ॥ तप्त्वा तत्र तपोऽत्यर्थ - मवधिज्ञानमाप सः ॥४४॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० || 93?!
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy