________________
Shin Maha
Acharya Sh Kalassagar Gyanmandir
www.kobatirtm.org
Jain Aradhana Kendra
शत्रुजय
माहा
॥६
॥
यीरा
प्रसूत्युदरजा रुजः ॥ नश्यंत्यस्यांबुपानेन । बाह्या प्रांतरगा इव ॥ १३ ॥ इदं तु धरणेण । नागेनाकारि पावनं ॥ एतच चमेरेझेण । स्वयुग्येन कलापिना ॥ १४ ॥ एतयोरंबुनिरपि । जंगमं स्थावरं विषं ॥ कृयश्वासादयो रोगा। विश्वंत्यसहिष्णवः ॥ १५ ज्यं । न दूरेऽप्यनयोर्जलैः ॥ यः स्नाति जिनमात्मानं । चातिशुभमना नवन ॥ १६ ॥ अमूनि बलिसूर्य-निर्मितान्यपराण्यपि ॥ कुंडानि कश्मलहरा-एयथ तः पयोमरैः ॥१७॥
अंबया नरतोहार-संख्यात्विदमदीपि यत् ॥ तेनांबाकुंझमधुना । वैशिष्टाख्यमजायत ॥ 5॥१०॥ हरिः पुनहरें प्राह । को विशिष्टोऽनवन्महान् ॥ पन्नानालोपि तत्पूर्व । नाम देव्याः सुपावनं ॥१५॥
अयो जगाद सौधर्म-पतिः शृणु हरे कयां ॥ विशिष्टस्य जिनस्याब्ज-बचोमधुविमिश्रितं ॥ २० ॥ आसीदष्टमविष्णौ दमां । पालयत्यब्धिगां तटे ॥ विशिष्टनामा प्रावाजांपतिस्तीव्रतपाः क्वचित् ॥ २१ ॥ वेदवेदांगविजानन-कौटिल्यकुशलां कलां ॥ सोऽयंते कायतो लोकैः । कंदमूलफलांबुभुक् ॥ २२ ॥ नटजाजिरविस्तारि-नीवाराहारकारिणी ॥ सोऽ
For Private And Personal use only