________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
।। ७२ ।।
www.kobatirth.org
दुच्यतां ॥ ३२ ॥ श्रवोचदच्युतः श्रुत्वा । तद्वचः परमेश्वरि ।। यदि तुष्टासि तद्देहि । पार्श्व ईडिंगमन्नुतं ॥ ३३ ॥ यथैतकरया ग्रस्तं । सैन्यं तत्स्नात्रवारिनिः ॥ सीनूय रिपून दंति । सदा त्वां पूजयत्यपि ॥ ३४ ॥ अथ पद्मावती प्राह । कृष्ण साचत्र न व्रजेत् ॥ तां विनैद वत्सैन्यं । सचैतन्यं करोम्यहं ॥ ३५ ॥ अथैनं ते रिपुं हन्मि । जरासंधं ससैनिकं ॥ बध्ध्वाश्र पुरतस्तेऽमुं । कणादेव समानये || ३६ || यद्यदसि तत्सवै । करोमि नवदीप्सितं ॥ न पुनः प्रतिमामत्र । समानेतुं समुत्सदे || ३७ ॥ ततः कृष्णोऽवदद्देवि । त्वयैतत्सकलं नवेत् ॥ इवं कृते न चास्माकं । पौरुषं किंचिदीयते ॥ ३८ ॥ ततो यदि प्रसन्नाति । तत्ताम ददस्व मे || प्रसादाने यथा हन्मि । स्वयमेष रिपून रणे ॥ ३५ ॥ इत्यत्याग्रहतो विब्लो-क्या पद्मावती ततः ॥ स्मृत्वाच तां समानीय । दत्वास्मै तु तिरोदधे ॥ ४० ॥
प्रथाच्युतोऽर्चाचरण - च्युतस्नात्रजलेन सः ॥ असिंचत्सैन्यमखिलं । तदुत्तस्थौ च तत्क णात् ॥ ४१ ॥ पांचजन्यं तथा दध्मौ । सहर्षो रुक्मिणीपतिः ॥ तवाकतो जातो । निafai वैरिणां यथा ॥ ४२ ॥ ततो लक्षं नृपान् जित्वा । जरासंधं जिनोऽमुचत् ॥ प्रतिविष्णु
-૧
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ १२१ ॥