________________
Acharya Shin Kasagaran Gyantande
शत्रुजय
- माहाण
॥
३
॥
किं दानैः सत्फलैरपि ॥ शत्रुजयस्य माहात्म्य-मेकवेलं निशम्यतामा १६ ॥ बंभ्रम्यते कथं धर्म-वांग्या सर्वदिङ्मुखम्। गयापि पुंमरीकाः। स्पृश्यतामितरैरलमि॥ १७ ॥ आसाद्य मानवं जन्म । श्रुत्वा शास्त्राण्यनेकशः॥ सफलीक्रियतां सर्वं । शत्रुजयकथाश्रुतेः ॥ १७॥ जिज्ञासा यदि तत्वेषु । धर्मे धीर्यदि वास्ति वः ॥ त्यक्त्वा तदान्यत्सकल-ममुं श्रयत सजिरिगा १७ ॥ नास्त्यतः परमं तीर्थ । धर्मो नातः परो वरः ॥ शत्रुजये जिनध्यानं । यजगसौख्यकारणम्॥ २० ॥ त्रिधार्जितं कुलेश्यान्निः। पापमापत्पदं जनाः॥ स्मृत्यापि पुंमरीकाः। क्षिपंत्यपि सुदारुणः॥१॥ सिंहव्याघ्राहिशाबर-पक्षिणोऽन्येऽपि पापिनः ॥ दृष्टा
जयेऽतं,जवंति स्वर्गनाजिनः ॥ १२॥ सुरासुरमनुष्यादि-नवेष्वालोकितो न यैः॥ शत्रुजयस्ते पशवो। न शिवोदयत्नाजिनः॥ २३ ॥ अन्यतीर्थेषु सध्यान-शीलदानार्चनादिनिः॥ यत्फलं स्यात्तदधिकं । शत्रुजयकश्राश्रुतेः ।। २ ।। तत् एवंतु महानत्या। माहात्म्यं गिरिनूपतेः ॥ यस्य श्रवणमात्रेण । संपदः स्युनिरापदः ॥ २५ ॥
वृतो वृंदारकैर्वई-मानोऽन्येयुः सउद्यतः ॥ शत्रुजयं धिा शत्रु-जयं पर्वतमागमत् ॥
For Private And Personal use only