________________
Shin Mahalin Aradhana Kendra
Acharya Sh Kailassagaran Gyanmandi
शत्रंजय
श
॥६
॥
CREATRE SARAN
त्युचरन मंडपं ययौ ॥३३॥ ौपदीवेपतृनोमः । स्पृष्टस्तेन कणाश्यात् ॥ तं जघानादृष्टचा- मादा रः । प्रापऽगान्महानसं ॥ २ ॥ प्रातस्तद्वांधवा वीक्ष्य । तमदृष्टचरान्मृतं ॥ आरोप्य शि-४ विका यांतो-ऽपश्यस्ता मालिनी पुरः ॥ २ ॥ एतदर्ये वंधुवधो। दंत इति तेऽय तां ॥धृ. त्वा केशेषु चक्रषु-श्चितानो केप्तुमुत्सुकाः ॥ ३० ॥ रुदंती मनसा नर्तृन । स्मरंती धुपदा. त्मजा ॥ जगृहे तैश्चितापाच । स्वा लक्ष्मीरिव देहिनी ॥ ३१ ॥ ततोऽकस्माकछेषी । समे. त्योन्मूख्य पादपान ॥ कीचकान कुट्टयित्वाग्नौ । चिकेपाहेपतो बली ॥ ३२ ॥ दत्वाग्नावाहु. तीमः । कीचकैर्दुपदात्मजां ।। चकारादुषितां स्वस्य । शांतिलक्ष्मीमिवांगिनीं ॥३३॥ तान गंधर्वहतान ज्ञात्वा । मत्स्यराट् बंधुशोकतः ॥ सुदेष्णां विह्वलां प्राह । स्नेहाउल्लास्य पू. र्वतः ॥ ३५॥ अदानि कानिचिदेवि । वितणं मा कुरुष मां ॥ सन्मानय च सैरंध्रीं । त्य. क्तकोपा सुलोचने ॥ ३५ ॥ स्वरूपनाजस्तकांताः। प्राप्ते काले स्वयं त्विमां ॥ नेष्यतीति ॥६ ॥ च संबुझा । नळ सा सुस्थिताऽनवत् ॥ ३६ ।। युग्मं ॥
इतो दुर्योधनादेशा-देशानालोक्य नूरिशः ॥ अदृष्ट्वा पांडुजानेत्य । इरिकास्तं व्यजि
For Private And Personal use only