SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ Shun Mahalin Aradhana Kendra Acharya Shn Katassagarsen Gyanmandar मादा शार्बुजय स्तत्पद्मसरसः । सेतुस्थो मार्गतिं । आख्याय सोदरेन्योऽनू-दतीवानंददायकः ॥ ५३॥ हेमपद्मस्पृहापूौं । याज्ञसेन्या वृकोदरः ॥ यावज्ञादति वेसं त-मदृश्यस्तावतानवत् ॥४॥ ॥६॥ ततस्तमनुपदिको-ऽर्जुनोऽप्यासीददृग्गतः ॥ मीलिते लोचने ह्येक-स्मिन्नन्यदपि मीलति ॥ ॥ ५ ॥ युधिष्टिरोऽप्यनूत्रातृ-पृष्टगो यमलावपि ॥ अंगैकदेशे ह्याकृष्टे । सर्वमप्यंगमेति हि ॥६॥ ततः कुंती च पांचाली । व्याकुले श्वापदाकुले ॥ अपश्यंत्यो वने पांडु-पुत्रान किंचिध्यपीदतां ॥ ७ ॥ त्रैलोक्यवीरा अशोन्या । देवदानवराक्षसैः॥ पंचास्या श्व पंचापि । क्व ते जग्मुरहो विधिः ॥ ए ॥ यदीदशामपि नवे-दीडशी विपदागतिः ॥ सर्वथा दैवचरितं । तहिचारं न चांचति ॥ एए ॥ इत्यादिरोदनैरत्र किमित्येवं विचिंत्य ते ॥ परमेष्टिस्तुतिध्यानं । कायोत्सर्गेण चक्रतुः ॥ ४०० ॥ विशेषकं ॥ निश्चलं स्थितयोरित्यं । शालनंजिकयोरिव ॥त २. योरित्यक्रमन यामा। अष्टौ कष्टस्य संगमात् ॥ १॥हितीये दिवसे नानो- नोदिततमश्च- याः ॥ नत्तीर्य व्योमतो मातु-रनमन् पांडवा जवात् ॥२॥ कायोत्सर्गमयोत्सृज्य । नमत1 स्तनयानिजान् ॥ कुंती कबोष्णैर्नेत्रांबु-पूरैरनापयन्मुदा ॥ ३॥ स्वर्ण वेत्रधरः कश्चि-त्रत्वा || For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy