SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा ॥६धणा न्यपि ।। अरस्त सहनीमेन । यथाकामीनरूपिणी ॥ ७ ॥ तयानीतानपानीय-निश्चितैः श्रमवर्जितैः ॥ हिजवेषितिरापे तै-रेकचक्रानिधं पुरं ॥ ॥ देवशमहिजागारे। वसता धमसूनुना ॥ तत्रावादि हिमवेति । तथा वात्सल्यकारिणी ॥ए । सोढव्यं दुःखमस्मानिदिशाब्दावधि स्फुटं ॥ अहर्निशमतो याहि । स्वगृहान वधु सांप्रत ॥ ७ ॥ ज्येष्टानुमितिमित्याप्य । कुंत्यै गर्न निवेद्य च ॥ समये स्मरणीयेति । वदंती सा तिरोदधे ॥ १ ॥ तत्रान्यदा वसंतस्ते । प्रातिवेश्मनि योषितां ॥ अगृएवन क्रंदन वकः-पीडनं हाहदेतिगां ॥ ए॥ तहुःखःखितो नीमो । देवशर्माणमेत्य च ॥ पप्रश्न किमिदं शोक-विकलं ते कुटुंबकाए॥ सोऽपि स्वं पाणिना नालं । स्पृशन देवेऽतिनिःश्वसन ॥ शंसयनिजनि ग्य-नावमित्यवद. दन् । ए४॥ महानाग हिजास्माक-माकस्मिकविझवनां । निःशरण्यः कथं वच्मि । तश्रापि शृणु वत्सल ॥ ए ॥ बकाख्यो राक्षसः पूर्वे । सिइविद्योऽतिनीषणः॥अत्र कृष्ट्वा शि- लां व्योनि । संजिहीर्षः समागमत् ॥ ए६ ॥ जयनीतस्तदा राजा | सलोकः संस्मरन् जिनं ॥ कायोत्सर्गमदात्पंच-परमेष्टिस्तुतीः वाणा For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy