________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा
मुनिराशिषं ॥ तयोः प्रत्यूहकरटि-ज्यूहकेसरिसन्नितां ॥ ए ॥ त्रिजगन्नायनेमीश-पादप्र- पतिजं फलं ॥ आवयोः परिपक्वं य-जातस्त्वं लोचनातिभिः ॥ ५ ॥ साक्षात् समरसांनोधिः । पुण्यराशिरसि प्रनो । निर्जाग्यैर्दर्शनं नैव । प्राप्यते हि नवादशां ॥ ए६ ।। नगवन धर्ममाख्यातुं । तदर्हसि पुरो हि नौ ॥ परोपकारनिरताः । संनवंति नवादृशाः॥ ॥ ७ ॥ इत्यं तयोः सुधास्यंदि । निशम्य वचनं मुनिः ॥ पंचनिमकैर्देवा-नमस्कृत्य ततोऽवदत् ॥ ए॥ वनः कलापकं ॥ दानेनाध्ययनेनापि । शीलेन प्राणिरक्षया ॥ यत्पुण्यं जायते वत्सौ । तत्सर्वं जिनसेवया ॥ एए || साम्राज्यं सुमतिः पुण्यो-पचयः पातकदयः ॥ ग्रहपीमाप्रशमनं । पुंसां स्याजिनपूजया ॥ १० ॥ धन्यः स एव सुकृती । स एव गुणवान परः ॥ यस्त्रिकालं जिनं नक्त्या । पूजयेऽत्तमैः सुमैः ।। १॥ दत्तसादं प्रमादं तदवधूय सदोद्यतैः ।। पूजा जिनस्य कर्तव्या। त्रिकाल उरितापहा ॥ ॥ इति तस्य मुने
क्यं । तौ निशम्य प्रमोदितौ ॥ अपृछतां महाकाल-यकस्यैतश्चेिष्टितं ॥३॥ धर्मादासाद्य देवत्वं । कथं तस्यैव वैरिणीं । हिंसामसौ विधने हो । यदः स्वार्थपराङ्मुखः॥४॥ मनु
६१॥
For Private And Personal use only