________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
।। ६२३ ॥
www.kobatirth.org
बुस्तु स रज्जूनि । त्रोटयत्यतिदुर्मदः ॥ ५ ॥ रुषा दुर्योधनो जीमं । संतर्जयति नित्यशः ॥ जी मस्तान निवति । तदैव भुजपीरुनैः ॥ ६ ॥ दत्ते दुर्योधनो जोज्ये । विषं भीमस्य टधीः ॥ तदैवामृततां याति । तस्य तत्पुण्ययोगतः ॥ ७ ॥ ययत्रीमकृते चक्रे । प्रत्यनीकं सुयोधनः ॥ तत्तत्तस्य वृथैव स्यात् । कुपात्रे दत्तदानवत् ॥ ८ ॥ पंचोत्तरशतं तेऽपि । कर्णः सूतसुतश्च सः || कृपाचार्यारोविंद्यां । जगृहुः पितृशासनात् ॥ ९ ॥ तेषु प्रज्ञागुणेनालं । कर्ण शक्रसुतावपि ॥ दुर्योधनस्तु कूटको । द्वेष्टि तौ ह्यविशंकितः ॥ १० ॥ श्रनध्यायेऽन्यदा तेषां । क्रीडतां कंडुकोऽवटे || न्यपतत्ते तदाकृष्टौ । विदस्ताः परितोऽभवन् ॥ ११ ॥ इतस्तत्रागमप्र - श्वश्वामसुतसंयुतः ॥ शेो धनुर्विदां धुर्यः । कुमारश्चेत्यभाषत ॥ १२ ॥ कथं संजू कूपस्य । जर्वतः परितः स्थिताः । निर्माग्या व पित्रा । संवेष्टय विगतोयमाः ॥ ॥ १३ ॥ कूपेऽत्र नोऽपतत्कीमा - कंदुकस्तै रितीरिते ॥ शेषः शरैरनुस्यूतै- स्तमाकर्षत्क्षणादपि || १४ || तस्येति लाघवं ज्ञात्वा । गंगासूनुर्नृपांगजान् ॥ कृपाज्ञयाप्पयत्तस्मै । धनुर्वेदशिशिक्षा ॥ १५ ॥ तेष्वदीप्यत तेजोभिः । कर्णस्तारेषु चंश्वत् ॥ तस्मादप्यधिकः शक्र
भीम
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहाण
॥ ६२६॥