________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
शत्रंजय
मादा
॥५६॥
॥ ए ॥ मिश्रः स्नेहपरिणामा-छुन्नध्यानाञ्च तो मृतौ ॥ नत्पेदाते हरिवर्षे । वर्षे मिथुन-1 रूपिणौ ॥ ए३ ॥ हरिश्च हरिणीचेति । पितृभ्यां कल्पितान्निधौ ॥ प्राग्जन्मवदंपती ता-ववियुक्तौ बनूवतुः ॥ ए४ ॥ कल्पधुमैर्दश विधैः । संपादितसमिहितौ ॥ सुखेन तस्थतस्तत्र । विलसंतौ सुराविव ॥ ए ॥ विद्युत्पातेन हतयो-चनमालानरेंश्योः ॥ चक्रे बालतपो वीरकुविंदोऽपि सुदुस्तपाः ॥ ए६ ॥ मृत्वा च कल्पे सौधर्मे । सोऽनूत् किदिवषिकः सुरः ॥ प्राग्जन्मावधिनापश्यत् । स्वं तथा हरिणीहरी ॥ ७ ॥ तदैवोल्लसदत्युग्र-रोषारुणविलोचनः ॥ नृकुटीजीपणः शीघ्रं । दरिवर्व जगाम सः ॥ ए॥ एवं च स सुरो दध्या-विहावध्याविमौ खलु ।। मृतौ च यास्यतः स्वर्गे-ऽवश्यं केत्रप्रत्नावतः ॥ ॥ निबंधने पुर्गतिना
मकालेऽपि हि मृत्युदे ॥ नयाम्यन्यत्र तत्स्थाने । पूर्वजन्मक्षिाविमौ ॥ ३० ॥ इति निश्चि- त्य स सुर-स्तौ कल्पतरुनिः सह ॥ प्रानैषीदत्र नरते । चंपापुर्यामुलावपि ॥१॥
इतश्च प्रामस्वामि-वृषनस्य तनुप्रसूः॥ अनून्नपो बाहुबलिः। श्रीमान सोमयशास्ततः॥२॥ तइंश्या ये नृपा जाताः। सोमवंश्या हि ते स्मृताः ॥ ऐक्ष्वाकाश्च सोमसुतः।
॥५६॥
For Private And Personal use only