________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शवजय
माहा
त्याह । नीमसेनस्ततश्च तं ॥ इतो निर्गमनोपायं । वदस्वेति पाच च ॥ २१॥ ततो जगाद सोऽपीमं । शृणूपायं स्वजीविते ॥ स्वर्गात्सुर्यः समेष्यति । स्वरत्नविहितोत्सवाः ॥ २॥ रलचंदमधिष्टातृ-देवं खानेः सुनावनाः ॥ पूजयिष्यति विविधै-गीतनृत्योपचारकैः ॥ २३ ॥ तकीतदत्तचित्तेऽस्मिन् । सुरे तत्किंकरान्विते । निःसरेस्त्वं बहिर्यातो । दैवतस्यापि दुर्गमः॥ ॥ २४ ॥ इत्याश्वास्य जीमसेनं । स नरोऽतिविचित्रवाक् ॥ ननैव साई तदह-निनाय बहुवार्नया ॥ २५॥ इतःप्रातर्पदंमादि-ध्वानबंधपुरस्सरं ॥ देव्यः सर्वा विमानस्था-स्तत्राच्येयुर्महोत्सवैः ॥ २६ ॥ तक्रीतमममनसि । तस्मिन् खान्यधिपे सुरे ।। स किंकरयुतः शीघं । खानेर्बहिरुपाययौ ॥ १७ ॥ मंदं ततो मार्गमति-कामन सोऽय कियहिनैः ॥ सिंहले मुख्यनगरं । क्षितिमंझनमाप्तवान् ॥ २०॥ तत्र कस्यापि सोऽतिष्ट-कर्मकक्ष्यवहारिणः॥नांडशालासु सुलन-संपूर्णाखिलवस्तुषु ॥ ॥ चक्रे चौर्यमनाचारं । चतुरः परवंचने ॥ तस्य गेहेनीमसेनो । नूरिशो जीमदर्शनः ॥ ३० ॥ ___ अङ्कदा परिज्ञाय । तं चौरं तलरहकाः॥ प्रतिशूलीमलीकान्यं । समंतात्समचालयन् ।
नाम
॥५६॥
For Private And Personal use only