________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
मादा०
। १४॥
पश्यत्रिदमिनं ॥ एए ॥ तस्मै मुनिवरायैप । नमस्कारं चकार च ॥ आशी:पुरस्सरं नी- म-मुवाच च मुनिर्मुदा ॥ १० ॥
कस्त्वं नो किं च गहने । विपिनेऽस्मिन वजनसि ।। दृश्यसे पुःखित श्व । स्वस्यो न. व बदस्व तत् ॥१॥ प्रोतस्तच्चसा नीम-सेनोऽवददिदं वचः ॥ मुने किं कथयाम्यद्य । मं. दन्नाग्योऽस्मि सर्वथा ॥२॥ वर्तते येऽत्र संसारे।महाकुःखपरा नराः।। अन्नाग्या गतसौनाग्या-स्तेषामाद्योऽस्मि चिंत्यतां ॥ ३ ॥ यत्र यामि यदर्थं तु । तत्र तत्रैव सिद्ध्यति ॥ समुऽपि न पानीयं । गते मयि पिपासिते ॥४॥न फलानि तरोलेके । न पानीयं नदीशते ॥ न रत्नं रोहणासै च । मंदनाग्ये गते मयि ।। ५ ।। न मे त्राता न मे माता। न कांता न पिता मम ॥ परमस्मि न शक्तोऽपि । कर्तुं तूदरपूरणं ॥ ६ ॥ समाकण्येति मुनिराट् । तस्योचे दैन्यत्नाजिनः ॥ मायागारः सुधासार-प्रतिमं प्रति तं वचः ॥ ७॥ अहो त्वं मा विषादाय । नव त्यज परानवान् । मयि लब्धे मुनीशेऽय । दारिद्यं ते गतं ध्रुवं ॥ ७ ॥ परोपकारं सततं । कत्तु वयमितस्ततः ॥ विचरामो न च स्वार्थ । किमर्थं दुःखवानसि ॥ ए ॥ यत्नपेन
॥एन४॥
For Private And Personal use only