SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ Acharya Sh Kasagarson Gyanmande Shaharlain Arhana Kenda शत्रंजय 1५३३॥ तत् श्रुत्वा रामतनयौ । विरागौ लवणांकुशौ ॥ प्रादाय दीदां क्रमतः । प्रापतुः शिवसंपदं मादाण ॥३६ ॥ जटायुसुरसंबोधात् । सौमित्रैर्मतकर्म च ॥ विधायानंगदेवाय । ददौ राज्यं रघूछहः । ॥ ३७॥ स्वयं शत्रुघ्नसुग्रीव-विनीषणमुखैरपि ॥ राज्ञां षोमासहस्रैः। समं दीदामुपाददे ॥ ३० ॥ नानानिग्रहवान राम-मुनिः सर्वत्र संचरन् ॥ प्राप्य कोटिशिलां ध्यानाद् । झानं । केवलमासदत् ॥ ३५॥ विहृत्य तीर्थेषु स पुंडरीक-मुख्येषु विस्तार्य च तत्पन्नावं ॥ समाः सहस्राणि दशापि पंच । प्रपालितायुः शिवमाप रामः ॥ ४० ॥ शत्रुजयाज्ञविति तत्र का. ले । ययुः शिवं श्रीनरतादिनूपाः ॥ अतोऽधिकं तीर्थमिदं सुसेव्य-मव्याहतं मुक्तिनिबंधनं यत् ॥ १ ॥ इत्यानंदकर सुतीर्थमहिमप्रोलासिपुण्योत्करं । श्रीमान् वीरजिनोऽनिवृष्य ज नताकेत्रेषु समाग्नरं ॥ चक्रेऽनध्ययनं तदुजमकतेऽध्यारोपयन् पुष्करा-वीनोद श्वांबु क-2 - बुविशदप्रोदामकीर्तिप्रदं ॥ ४२ ॥. इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्रीमन्महातीर्थशत्रुजयमाहात्म्ये श्रीरामप्रतिमहापुरुषचरितवर्णनो ॥५३३॥ For And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy