________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
||५३१ ॥
www.kobatirth.org
॥१३॥ तदा जयजयेत्युच्चैर्व्यादरंतो दिवैौकसः ॥ वितेनुः सुमनोवृष्टिं । प्रीत्या नारायणोपरि ॥ १४ || विभीषणोऽथ स्नेहेन । कांदिशिका निशाचरान् ॥ स्वस्थीचक्रे स्वजाते हि । प्रतिपन्नं सदा स्थिरं ॥ १५ ॥ कुंभकर्णेऽजिन्मेघ - वाहनाद्या निशाचराः ॥ रामेण मुक्ताः पौलस्त्य - प्रेतकर्माणि चक्रिरे ॥ १६ ॥ कुंनकराजिन्मेघ - नादा मंदोदरी तथा ॥ श्रप्रमेयवलस्यर्षेः । समीपे प्राजंस्तदा || १७ || निष्कलंकामश्रो सीता-प्रादाय रघुपुंगवः । विभीषणोक्तमार्गे
। पुरीं प्राविशदुत्सवैः || १८ || विजीवणाय लंकाया । दत्वा राज्यं रघूद्दहः ॥ पडब्दी तच च स्थित्वा । मातृवर्गोत्सुकोऽभवत् ॥ १९ ॥ अत्रांतरे विंध्यस्थख्या - मिंइजिन्मेघवाहनौ ॥ तौ सिद्धिमीयतुर्ज । तीर्थ मेघरथं च तत् ॥ २० ॥ नर्मदायां कुंभकर्णेौ । नयां सिद्धिमियाय च ॥ पृथुरक्षित मित्यासी - तत्तीर्थं चानिधानतः ॥ २१ ॥ तथा सुदिवसे रामः । सीतालक्ष्मणसंयुतः ॥ सुग्रीवाद्यैरनुगतः । पुष्पकयानमाश्रितः ॥ २२ ॥ पश्यन् पदे पदेऽप्युच्चेराश्चर्याणि महीतले ॥ क्रमादवाप साकेत - मुच्चकेतुकुलाकुलं ॥ २३ ॥ ॥ जरतोऽय गजारूढः । प्रौढोत्सवपुरस्सरं ॥ ननाम रामचरणान् । समं शत्रुघ्नबंधुना ॥ २४ ॥ बंधू आलं
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहा०
॥ ५३१ ॥