________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
1142?11
www.kobatirth.org
पीपलंकं च । इंसे इंसरथं तटे || ३ || प्रत्यासन्नेऽथ काकुस्थे । लंका दोन मियाय पूः ॥ रावणो नादयामास । रणतूर्याणि च क्रुधा ॥ ४ ॥ ज्ञात्वा राममथायातं । दक्षिणः सबaree || अनुजोऽपि गुणैज्येष्टः । प्रणम्योवाच रावणं ॥ ५ ॥ श्रविमृश्य हृता देव । त्वया यत्परकामिनी ॥ अभ्यागताय रामाय । तां तदर्पय सत्वरं ॥ ६ ॥ एकस्यान्यकलत्रस्य । कृते राज्यमिदं कथं ॥ जहासि च परं लोक-मपि पापरात्पतन् ॥ ७ ॥ समुझसेतुबंधेन ।
प्रत्येपि हनूमता ॥ रामसेवकदूतेन । यत्कृतं तदपि स्मर || ८ || क्षमा यस्येदृशी कोपे । नयो यस्य बलेऽयं ॥ लघूत्थानोदयः सोऽयं । राघवो विजयी सदा ॥ ए ॥ वैरिप्रशंसया क्रु । रावणो निरवासयत् ॥ तं पुर्याः सोऽपि शरणं । प्राप रामं सुवत्सलं ॥ १० ॥ विनी - षणमनुप्राप्तां - स्त्रिंशदको हिसीनटान || रक्षसां खेचराणां च । प्रीत्या स समभाषत ॥ ११ ॥ Carrer लंकायाः । प्रतिश्रुत्य च नूपतां ॥ कंपयन् वसुधां सैन्यैः । पद्मः पुरमवेष्टयत् ॥ १२ ॥ तदैव सन्नह्य जटा । रावणस्य बलोत्कटाः ॥ भुजास्फोटं वितन्वंतो । निर्ययुरथ को - टिशः ॥ १३ ॥ शिलावृक्षायसैरस्त्रै - रन्योऽन्योत्पदारुणैः ॥ रामरावणसैन्यानां । रणोऽभूद्दा
१५
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहा०
॥५२१ ॥