________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४ण्णा
www.kobatirth.org
वासाया-चलल्लोकानुमोदितः || ६ || देहयष्टिर्विना मूर्ध्ना । मुखश्रीर्नासया विना ॥ दृग्विना तारया बली । विना पत्रेण शाडूवला ॥ ६८ ॥ विजला सरसी चैत्य-शिलाका देववर्जि|| विद्या निरधिदेवव । गुहेव हरिवर्जिता || ६ || यौरनकैरमवी - रेखिता चित्रपंक्तिवत् || यथा तथा गतश्रीका - ऽयोध्यानूज्ञमवर्जिता ॥ ७० ॥ 11
इतः स्वराज्ये जरतं । संस्थाप्य शुचिमानसः ॥ सत्यनूतेर्मुनेः पार्श्वे - ऽगृहीद्दशरथो व्रतं ॥ ७१ ॥ कांतारवर्त्ती रामोऽथ । गंजीरां तटिनीं डुतं ॥ उत्तीर्य वटवृकाधो । निषसोलक्ष्मणं जगौ ॥ ७२ ॥ देशोऽयमधुनैवानू - इसः कस्यचित्रयात् ॥ यद्वृताः सरसा एते । सान्नानि च खलान्यपि || १३ || ब्रुवतोच तयोरित्थं । नरः कश्चिदुपाययौ ॥ रामः पतं देशो - इसहेतुमुदारगीः || १४ || सोऽप्याख्यत् सिंहकर्णोऽत्र । राजा देवं जिनं गुरुं ॥ विना च साधुमन्य स । नानमन्नियमोज्ज्वलः ॥ ७५ ॥ तस्य तं नियमं श्रुत्वा । राजा सिंहोदरः क्रुधा ॥ तमन्यषेणयत् सोऽथ । नंष्ट्वा दूरं ययौ जयात् || ६ || देशोसनिमित्तं तत् । श्रुत्वा सौमित्रला तं ॥ तं तत्र पद्म शकू । प्रत्यतिष्ठिपदादरात् ॥ 99 ॥ इतोऽन्यत्र गते रा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
UUU