________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शनंजय देव निजनाम्ना सा-यजयं ग्राममुत्तभं ॥ निवेश्य पार्श्वनाथस्य । प्रासादं निरमापयत् ॥ *मादा
( शासने पार्श्वनाथस्य । दशग्रामसमन्वितं ॥ तमदापतिनाम-मर्चकांश्च न्ययोजयत् ॥२॥ ॥धom
स्वयमानर्च यत्नत्र । त्रिसंध्यं जिननायकं ॥ तत्पन्नावाच तजेहे। श्रियो वृद्धिं समासदन ॥ ॥ ३ ॥ तामजां तत्र चानीय । व्याध्युक्तविधिना विभुः ॥ तावत्कालं स कालझो-पालय-) हान्यपोषणैः॥ ४ ॥
इतः सौराष्ट्रनूपाल-कुलजो गिरिपुर्णतः ॥ पुरादेत्य वज्रपाणि-!त्रिणेऽस्मै मुदामिलत्र ॥ ५ ॥ अजयोऽप्यतुलप्रीत्या । बहुदेशादिदानतः ॥ अमानयदमुं तीर्थ-यशास्तारमुच्चकैः ॥६॥ अथाग्रहाघजपाणेः। प्रणुनश्चातिन्नक्तिन्निः॥ गिरिनारगिरौ नेमि-मनमघुनंदनः॥ ॥ ७ ॥ ततोऽर्चितः पुनस्तेना-जयोऽजयपुरे निजे ।। अनमत्पार्श्वपादाज-मत्यज पंकशोपणात् ॥ ७० ॥ श्तः कश्चिन्मुनिझनी । तत्रागाइंदितुं जिनं ॥ नत्वा तं नूपतिस्तस्या-पृ. ॥४॥ न्माहात्म्यमुज्ज्वलं ॥ ७ ॥ मुनिरप्याह नूमीश । प्रनावः कोऽत्र कथ्यते ॥ प्रत्यकलदे संदेग्धि । को वस्तुनि विदग्धधीः ॥ ७॥ चिरप्ररूढा अपि ते । व्याधयो नेशुरंगतः ॥ अ
For Private And Personal use only