SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शनंजय देव निजनाम्ना सा-यजयं ग्राममुत्तभं ॥ निवेश्य पार्श्वनाथस्य । प्रासादं निरमापयत् ॥ *मादा ( शासने पार्श्वनाथस्य । दशग्रामसमन्वितं ॥ तमदापतिनाम-मर्चकांश्च न्ययोजयत् ॥२॥ ॥धom स्वयमानर्च यत्नत्र । त्रिसंध्यं जिननायकं ॥ तत्पन्नावाच तजेहे। श्रियो वृद्धिं समासदन ॥ ॥ ३ ॥ तामजां तत्र चानीय । व्याध्युक्तविधिना विभुः ॥ तावत्कालं स कालझो-पालय-) हान्यपोषणैः॥ ४ ॥ इतः सौराष्ट्रनूपाल-कुलजो गिरिपुर्णतः ॥ पुरादेत्य वज्रपाणि-!त्रिणेऽस्मै मुदामिलत्र ॥ ५ ॥ अजयोऽप्यतुलप्रीत्या । बहुदेशादिदानतः ॥ अमानयदमुं तीर्थ-यशास्तारमुच्चकैः ॥६॥ अथाग्रहाघजपाणेः। प्रणुनश्चातिन्नक्तिन्निः॥ गिरिनारगिरौ नेमि-मनमघुनंदनः॥ ॥ ७ ॥ ततोऽर्चितः पुनस्तेना-जयोऽजयपुरे निजे ।। अनमत्पार्श्वपादाज-मत्यज पंकशोपणात् ॥ ७० ॥ श्तः कश्चिन्मुनिझनी । तत्रागाइंदितुं जिनं ॥ नत्वा तं नूपतिस्तस्या-पृ. ॥४॥ न्माहात्म्यमुज्ज्वलं ॥ ७ ॥ मुनिरप्याह नूमीश । प्रनावः कोऽत्र कथ्यते ॥ प्रत्यकलदे संदेग्धि । को वस्तुनि विदग्धधीः ॥ ७॥ चिरप्ररूढा अपि ते । व्याधयो नेशुरंगतः ॥ अ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy