________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४३ ॥
www.kobatirth.org
Acharya Shn Kallassagarsuri Gyanmandir
नोपवासेनापि लभ्यते || ३४ || यदग्रेस तपसा । ब्रह्मचर्येण लभ्यते || बहुकालादन्यती। तदत्रैकोपवासतः || ३५ ॥ प्रत्याख्यानाद्दशविधात् । पुंमरीकं मुनिं स्मरन् ॥ नरोऽत्रास | विघ्नवर्जितं ॥ ३५ ॥ षष्टोहनपुण्येन । लनंते सर्वसंपदः ॥ श्रष्टमोइहनाञ्च्चाष्ट–कर्मणां कयतः शिवं ॥ ३६ ॥ न्यस्तदृष्टिः सूर्यबिंत्रे । भुवं पादैकनिष्टया ॥ स्पृशन् मालोपवासेन । ब्रह्मचर्येण राजितः ॥ ३७ ॥ अन्यतीर्थेऽभुते पुण्यं । यत्तत् शत्रुंजये गिरौ । एकेनापि मुहूर्तेन । सर्वाहारनिषेधनात् ॥ ३८ ॥ ] ॥ रहितो रागदोनेश । ध्यायन्नर्हन्महोऽत्र च ॥ अष्टोपवासैर्मुच्येत । नरः स्त्रीवधपातकात् ॥ ३५ ॥ ब्रूलहत्या कुतस्ते - पां । ये पाक्षिकतपः पराः । मासं सत्तपसा ब्रह्म चारिदत्यात्र नश्यति ॥ ४० ॥ लकायंकाहान्म-स्मिन्नेकाद्युपवासजैः ॥ पुण्यैर्मुच्येत बोधिं च । लमते शिवशर्मदां ॥ ४१ ॥ प्रमार्जनानगृहे । विलेपान्मालया क्रमात् ॥ शतसहस्रलकस्व - दानजं फलमाप्यते ॥ ४२ ॥ संगीतकेन जक्त्यात्र | निर्मितेन विनोः पुरः ॥ यत्पुण्यं जायते शक्र । तद्वक्तुमपि न कमाः ॥ ४३ ॥ श्रुते शत्रुंजये पुण्यं । यत्स्यात्कोटिगुणं ततः । निकटस्यै दृष्टेऽपि । दृष्टेऽनंतगुणं
For Private And Personal Use Only
मादा०
॥ ४३