________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रुजय र त्रैर्युगप-युगपन्मृत्युदं हि यत् ॥ ५ ॥ इति पृष्टो जगनायो । ज्ञानदृष्टचराचरः ॥ जगाद
तनवांस्तादृक् । कर्मबंधनकारणं ॥ ६ ॥ ॥अक्षण
___कस्मिन् पल्लीपुरेऽनूवन् । दुर्दीताश्चौर्यवर्तिनः॥ एते किराता दुश्चित्त-ध्यातान्यविणा
करा. गनाः ॥ ७ ॥ अन्यदा नदिलपुरा-जबन शत्रुजयंप्रति ॥ संघः किरातैस्तैर्मार्गे-ऽदर्शि इविसंतृतः ॥ ७ ॥ लोनोधैर्मत्रयांचक्रे । लुटाकैस्तैर्निशामुखे ।। एष संघो व्रजन्मार्गे । ग्राह्योऽस्मानिरिति स्फुटं ॥ उए षष्टिसहस्रेष्वेतेषु । प्रतिपनेषु तश्चः ॥ एकः कुलालो नशत्मा । श्रुत्वा तच जगावति ॥ ॥ धिगनश्चिंतितमेतदि। यदेवं यात्रिका जनाः॥ लुव्यते सर्वश्रास्मानिः। सत्स्वन्येषु धनेष्वपि ॥ १॥ एते स्ववित्तं सत्त्रे । वप्स्यति हि शु. नाशयाः ॥ अस्मानियते तच्चा-धर्मत्वमिदमुच्चकैः ॥ ७ ॥ पाप्मन्निः प्राक्तनैरेवा-धुनास्माकं कुजन्मता ॥ पुनलुंटाकपापेन । गतिः का हि नविष्यति ॥ ३ ॥ पुण्यानुबंधिनिः पुण्यै-र्दानशौंमा हाप्यमी ॥ यात्रया तीर्थनाथस्य। नाविनः सुखिनः पुनः॥ ॥ सर्वथा कातरं नीरं । यूयं वदध मामहो । तथापि नाहमत्रार्थे-ऽनुगंतानुमतिप्रदः ॥ ५ ॥ इत्याल
॥
णा
For Private And Personal use only