________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४८६ ॥
www.kobatirth.org
ते । सूनवोऽपि मृता ननु ॥ ४२ ॥ ततश्च सैनिकाः संस- इतरेत्य शुचाकुलाः ॥ सोरस्तामं चक्रिणोऽग्रे || शसंसुस्तत्कुलयं ॥ ४३ ॥ श्रुत्वेति विलस्यें व किलो व्यजनानिलैः ॥ गोशीर्षचंद -ऽनिषेकं कमलैर्व्यधात् ॥ ४४ ॥ कथंचिल्लब्धचैतन्यश्चक्री संस्मृत्य नंदनान शोकग्रंथिरुकंठगे । मूर्खतिस्म मुहुर्मुहुः ॥ ४५ ॥ मूर्वया चक्रिमरणं । विज्ञाव्य सुररामश्र ॥ तत्कंगश्लिष्टबाहुस्तं । मुक्तकंठमरोदयत् ॥ ४६ ॥ तयो रोदननादेन । रोदसीवासिनो जनाः ॥ शोकसागर निर्मग्ना । इवाभूवंश्वराचराः || ४७ ॥ विलीने निविमे ग्रंथौ । शक्रः प्रोवाच चक्रिए । किं मुह्यसि महीनेत - स्त्वमप्यज्ञ इवार्त्तिनिः ॥ ४८ ॥ नवे स्वकर्मणा कवि-दल्पायुजीयते जनः || दीर्घायुश्व जवेदन्यः । का चिंतात्र ध्रुवे हये ॥ ४९ ॥ त्वमेवाबोधयः पूर्वं । मां वैराग्यवचोज्नरैः ॥ स एव च पुनर्मोहं । किमेवं लब्धवानसि ॥ ५० ॥ इत्यालाविनि देवेशे । भूपं व्यजिज्ञपत् || स्वामिन् छौ पुरुषौ द्वारि । वर्त्तेते त्वन्नतिप्रियौ ॥ ५१ ॥ चूसंज्ञामीवदासाद्य । चक्रिणो वेत्रिनृन्नरौ || प्रावेशयच्च नत्वेकः । शशंस जिनमागतं ॥ शा श्रन्योऽप्याह जय स्वामिन् । जाह्नवी तब सूनुनिः ॥ श्रकृष्टाष्टापदे गर्त्ता - मापूर्याप्लावयन्म
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ४४६ ॥