________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहाण
॥४४॥
लकं ॥ अन्यथा त्वयि दोषः स्या-दस्माकं तु कुलक्षयः॥ १॥ अथ चक्रधरो वैद्यान् । मां- त्रिकानप्यजूहवत् ॥ गतासुं तं तु ते वीक्ष्य । कृतोपाया मिश्रो जगुः ॥ २२॥ स्वामिनसावसाध्याना-मौषधानां प्रतिक्रिया ॥ पूर्वाऽमृतगृहानस्म । यद्येत्युल्लाघ एष तत् ॥ २३ ॥ निशम्येति तदा नूप । आदितत्तत्कृते नृपान् ॥ शकोऽपि वैक्रिय रूपैः । पश्यतिस्म गृहाद् गृहं ॥ २४ ॥ महानसाद्यत्र यत्र । नस्म ते लांति पूरुषाः ॥ तत्र तत्रेत्यपूछन्वः । कुले कः किं मृतो न वा ॥ २५॥ पितृमातृस्वसृबंधु-मृति तेन्यो निशम्य ते ॥ पुनस्तथैव तन्त्रस्म । मु. स्वागबन परान गृहान् ॥ २६ ॥ त्रमित्वाऽलब्धतस्मान । एवं ते सकलं पुरं ॥ राज्ञः समीपमासेषुः । शकविप्रोऽपि दुःखितः ॥ २७ ॥ ततो जगाद चक्रेशो । मारिहीनाद् गृहान्मम ॥ महानसोनवं जस्म । विप्र त्वं समुपानय ॥ २ ॥ विप्रेण गृह्णता नस्म । चक्रिमाता यशोमती ।। पृष्टा जगौ चक्रिपितृ-सुमित्रमरणं गृहे ॥ श्ए ॥ तन्मुक्त्वा स तथैवैत्य । नृपमाह पितुम॒तिं । वैद्याश्च लब्धसमयाः । प्राहुस्तमिति हर्षिताः ॥ ३० ॥ लेषजैरपरैः सनि-रसाध्यो नतिवर्जितैः ॥ विपत्स्यते बाखकोऽयं । नात्र दोषो चिकित्सके ॥ ३१ ॥ इति
॥४
॥
For Private And Personal use only