________________
San Ana Kendra
Acharya Sh Kalassagansen Gyanmandi
शविवालिखिलचरित्रतीर्थोऽज्ञारवर्णनो नाम सप्तमः
सर्गः समाप्तः ॥ श्रीरस्तु ॥
माहाण
॥
१
॥
॥ अष्टमः सर्गः प्रारन्यते ॥
वर्यैश्चतुनिराश्चय-श्वरितं यस्य संश्रितं ॥ नानिसूनुः स वः श्रीमान् । जिनो यचतु वनितान् ॥ १ ॥ तद्यथा-अशिक्षिता विवेकश्रीः । कुमारे दानवासना ॥ चक्रिणोऽप्यधिकं स्थाम । नोगान्नागेऽपि केवलं ॥२॥ अथाखंमल निःशेषो-हारणां च शृणु स्थितिं ॥ पवित्रां तीर्घकच्चारु-चरित्रोत्कीर्तनादपि ॥ ३ ॥ न जितं कर्मरिपुनि-र्जितमन्मथशात्रवं ॥ अहतमजितं नत्वा । गुणान् तस्यैव कीर्तये ॥४॥ जंबूहीपेऽस्ति नरते-ऽयोध्या शत्रुचयैः
पुरी ॥ अयोध्येति भुवि ख्याता । गतातंका निवासिनां ॥ ५॥ अागता रिपवो यत्र । मणि• शालेषु बिंबितान् ॥ स्वदेहानेव संवीक्ष्य । सन्मुखारिनयाद्ययुः ॥६॥ अर्हच्चैत्येषु घंटा
॥१४॥
For Private And Personal use only