________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
1139 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुदे || ७ || पुंरीकेण गुरुणा । मोचिता जाड्यमंगिनः ॥ श्रसत्पथं खमयंति । प्रमापदमागताः ॥ ७० ॥ श्रिता येऽमुं पुंमरीकं । भ्रमरास्ते जवंति न || ये पुनस्तं न सेवते तादृशास्ते मलीमसाः ॥ ७१ ॥ अवाप्य त्रिपदीं मर्त्याः । पुंरीकममुं श्रिताः ॥ इसंति पुरीकं तत् । जलजं षट्पदाश्रितं ॥ ७२ ॥ पुंमरीका निधाधारि । धार्यते मूर्ध्नि जूमिपैः ॥ उत्रं न चेदखंमश्रीः । कथं तत्रातिवल्गति ॥ ७३ ॥ सद्दव्यं सत्कुले जन्म । सिइक्षेत्रं समाधयः ॥ संघश्चतुर्विधो लोके । सकाराः पंच दुर्लभाः ॥ ७४ ॥ पर्वतः पुंरुरीकोऽयं | पात्रं श्री प्रथमप्रभुः ॥ परमेष्टिः पर्युषणं । पकाराः पंच दुर्लभाः ॥ ७५ ॥ शत्रुंजयः शि पुरं । सरित शत्रुंजयानिधा ॥ श्रीशांतिः शमिनां दानं । शकाराः पंच दुर्जनाः ॥ ७६ ॥ श्रध्यासितं महत् । सकृत्तीर्थं तदुच्यते ॥ यदत्रैयरुरतो - ऽनंतास्तीर्थं ततो महत् ॥ ॥ ७७ ॥ जिना नेता अत्रैयुः । सिद्धाश्चात्रैव वासव । मुनयश्वाप्यसंख्याता- स्तेन तीर्थमिदं महत् ॥ ७८ ॥ चराचराश्च ते जीवा । धन्या येऽत्र सदा नगे ॥ धिग् तस्य जीवितं येनं । न दृष्टं तीर्थमप्यदः ॥ ९ ॥ मयूरसर्पसिंहाद्या । हिंस्रा अप्यत्र पर्वते ॥ सिद्धाः लि
For Private And Personal Use Only
मादा०
॥ ३७ ॥