________________
Shn Mahavir Jain Aradhana Kendra
शत्रुजय
॥ ३८१ ॥
www.kobatirth.org
निश्व पदातयः || रथैरथा युयुधिरे । पूर्वपूर्वामिसंनिनाः || ६० || कश्चित्सादी गजारूढं । वीक्ष्य व्याकुलमानसं ॥ वेगिना हरिया गत्वा । दंतिदंते पदान्यधात् ॥ ६१ ॥ वेगात्कृपाण - माकृष्य । जग्राह शिरो रिपोः ॥ वीरडुमफलमिव । ननर्त्त च मुहुर्मुहुः ॥ ६२ ॥ कश्वि त्खरूपतिर्बाणैर्व्याकुलः खेटकं दधत् || बजार पंजरगत - कीरसाम्यं गिरः किरन ॥ ६३ ॥ मृणालवद् बाणघाता-नवगणय्य परो नटः ॥ पश्यतः स्वस्य नूपस्या- वधीत्सत्वधरं रिपुं ॥ ॥ ६४ ॥ निरस्त्रेणापि केनाथ । लात्वा दंतान् गजास्यतः || स्वामिप्रसादादानृण्यं । लेने रिपुवधात्तदा ॥ ६५ ॥ कश्चित्पतद्वैरिदेहो - बल होतिबिंदुनिः || लग्नैर्बजार संग्राम - लक्ष्मीटाश्रियं ॥ ६६ ॥ फेरववेताल - शाकिनी प्रेतरक्षकान || अलोजयत्परो वीरो । रिपुमांसैरनेकधा ॥ ६७ ॥ स्थलेऽपि रुधिरांनोधिः । संचरिष्णुरितस्ततः । नबलाजिकल्लोलो । बभूव गजभूभ्रमत् ॥ ६० ॥
रण एवं सप्तमासान् । यावदासीत्सुदुःसहः ॥ कोटयो दश मर्त्यानां । कयमापुश्च सेनयाः ॥ ६९ ॥ त्याजयन् नूपतीन् धनु- र्गजान् गर्जं च वारिदः ॥ गृह्णस्तदात्मना गर्जन् ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ३८१ ॥