________________
Shn Mahavir Jain Aradhana Kendra
शत्रुजर
॥ २८ ॥
www.kobatirth.org
रसकूप रत्नखानिः । किं प्रजावा गुहाश्व का || केऽमी पंच नराः स्वामिन् । सस्त्रीका लेप निर्मिताः ॥ ७७ ॥ गायंत्यमी केऽत्र गुणान् । नाज्ञेयस्य जनातिगान ॥ दिश्यपाच्यां गिरिः कोऽयं । कः प्रजावोऽस्य विश्रुतः ॥ ७८ ॥ शृंगाणि कानि कानीह | चतुर्दिक्षु पुरा शि च ॥ कथमत्रागतो वादिः । केऽभवन् पुरुषोत्तमाः || ९ || सेत्स्यत्यत्र कियत्कालं । कियडूपोऽस्ति पर्वतः ॥ जविष्यंति कियंत्योऽत्र । नाथोधाराः सुमेधसां ॥ ८० ॥ इत्यादि सकलं स्वानि | कृपया वक्तुमर्हसि ॥ श्राश्रितेषु जगत्पूज्याः । स्वयं वात्सल्यकारिणः ॥ ८१ ॥ एकः कुलकं ॥
श्रुत्वेति भगवान् वीरः । सौधर्मेश्मुखांबुजात् ॥ तीर्थप्रभाववृद्ध्यर्थं । जव्यानां बोधतवे ॥ ८२ ॥ श्रोतॄणां पापनाशाय । गिरा गंजीरया ततः । उवाच तीर्थमाहात्म्यं । न संक्षिप्तं न विस्तृतं ॥ ८३ ॥ युग्मं ॥ सर्वतीर्थाधिराजस्य । शत्रुंजय गिरेः प्रथां ॥ वक्तुः श्रोतुश्व पुण्याय । सुरराज स्फुटं श्रुणु ॥ ८४ ॥ जंबूदीप इति दीपो । लक्ष्योजनविस्तृतः ॥ संपूर्णश शिसंकासो । निःसपत्नश्रिया त्वयं ॥ ८५ ॥ जंबू डुमः पल्लवैौघै - नृत्यन् यत्रास्ति -
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा
॥ २८ ॥