SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kaassagaran Gyanmar Sin Maharan Aradhana Kendra शत्रुजय माहा । ३१॥ टावधिः प्रनोः ॥ ये कारयंति विबानि । मुक्तिश्रीस्तस्य वश्यगा ॥ ए४ ॥ युग्मं ॥ एकां- गुलमिदं बिंबं । निर्मापयति योऽर्दतां ॥ एकातपत्रसाम्राज्यं । लन्नते स नवांतरे ॥ एप ॥ मेरोर्गुरुर्गिरिर्नान्यः । कल्पशेर्न परो द्रुमः ॥ न धर्मो जिनबिंबानां । निर्माणादपरोऽनुतः ॥ ॥ ए६ ॥ विधाय जिनबिंबानि । अर्गतिन्यो विन्नेति कः ।। मृगेऽपृष्टसंस्थानां । गोमायुः प्रलवेत्कथं ॥ ए७ ॥ त्रैलोक्यसंपदस्तेषां । किंकर्यः स्युर्गृहांगणे ॥ निर्मापितानि बिंबानि। यैजिनानां गुरूक्तिन्तिः॥ ए॥ प्रतिष्टामईतां यो हि । कारयेत्सूरिमंत्रतः॥ सोऽहत्प्रतिष्टां लनते । यथावापस्तथा फलं ॥ ॥ यावर्षसहस्राणि । पूजयंति जिनं जनाः ॥ तावत् कालं बिंबकर्ता । लनते तत्फलांशकं ॥ ५० ॥ प्रतिष्टितानां बिंबानां । यत्पूर्व दर्शने फलं॥ लोकक्ष्यहितं जंतो-स्तत्फलं वेत्ति केवली ॥१॥ कर्तुः स्वयं कारयितु-रनुमंतुश्च साहाय्य- कर्नुरपि । शुनाशुनं तुल्यफलं । निर्दिष्टं श्रीजिनैर्नविनां ॥ २॥ यत्र यत्र प्रतिष्टा स्या- देशेऽय नगरेऽईतां ॥ तत्र तत्र न रोगाः स्यु-न दुर्निदं न वैरता ॥ ३ ॥ या गर्गरी जलनृतां जिननायकस्य । स्नात्रार्थमत्र शिरसा समुपादति ॥ ताश्चक्रवर्तिगृहिणीपदमाप्य मुक्ति ॥३०॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy