________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २५ ॥
www.kobatirth.org
चेत् । प्राप्यते काचसंचयैः ॥ रेणुना चेत् हिरण्यं चेत् । सुधाब्धिरबिंडना ॥ ५० ॥ गृहेयदि साम्राज्यं । देदेन सुकृतं यदि । कस्तदा तन्न गृह्णीया - तत्वातत्व विचारकः ॥ ५० ॥ न माता न पिता भ्राता । न सुहन्न च भूपतिः । कश्चिचाता विना धर्मं । ततः सेव्यः स एव हि ॥ ५१ ॥ सधर्माधिगमोपायै- रौचित्याचरणेन च ॥ सद्ज्ञानक्रियया जन्म | श्लाघ्यतामेति धीमतां ॥ ५२ ॥ धर्म एव जगन्नाथ- पदवीमर्हति स्फुटं ॥ यस्याज्ञानुगता लोकाः । || ५३ || सेवनेन नृपादीनां । किं वृथात्मा विमंव्यते ॥ येन तत्रापिनूपत्वं । दत्तं तं धर्ममाश्रय ॥ ५४ ॥ न लभ्यते विना धर्म । किंचित् शर्म विचारय ॥ एके सति दुःखानि । परे सनोगनाजिनः ॥ ५५ ॥
रागादीनां वशे नूया । मा कदापि यतस्त्वमी ॥ इवत्सौख्यं विधायाथ | पिंति नरकादिषु ॥ ५६ ॥ ज्ञेहिलो विषया एव । नापरे संति तर्कये ॥ प्रारंभरम्या यद्भूत्वा । ततः स स्वघातिनः ॥ ५७ ॥ तमोवने प्रसर्पति । सर्वतस्त्वनिवारिताः ॥ येषां सधर्ममार्त्तको । न स्फुरत्यतितीव्ररुक् ॥ ८ ॥ प्रमादपटलध्वस्त भावनेत्राः कुमार्गगाः । पतंति नरकारण्ये |
४
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
1124 11