SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा ॥१ ॥ दरः॥ षस्तु बोधिकल्प-मूलंक रहुताशनः ॥ १० ॥ संप्राप्य व्रतसाम्राज्यं । तपोऽस्त्रैर- तिदारुणैः ॥ रागषौ महाशत्रू। अंतु वत्सा अखंमिताः ॥११॥ तेऽधिगम्य प्रनोर्बोधि-मि. ति वैराग्यवासिताः ॥ व्रतमाददिरे शीघ्र-मक्षयानंदलिप्सवः ॥ १२ ॥ दूतास्तथाविधं तेषां । वृत्तमन्येत्य चक्रिणे ॥ तदृष्टसाहसालापो-पितांगा न्यवेदयन् ॥ १३ ॥ सूर्यवत्सर्वतेजां. सि । जलौघानिव वारिधिः ॥ श्राददे नरतस्तेषां । राज्यानि निखिलान्यपि ॥ १५ ॥ तत्पुत्रानात्मसात्कृत्वा । पिठ्ये राज्येऽध्यरोपयत् ॥ चक्री पुनर्नरेशणा-माझैव सकलागमः ॥ ॥१५॥ आलोकस्तिक्ष्णरइमेरिव सलिलतरोनोधरस्येव चारः। चित्तस्येवानिलस्यागमनमिव नृशं सर्वतः संचरिष्णुः॥ नूभृनि रतीयो गुरुन्तिरपि सदा न्यक्कृतान्युञ्चवीय-नित्योद्धासी स तीक्ष्णो रिपुजननिवहैनैव सेहे प्रतापः ॥ १६ ॥ दारिद्यं निजकरजैर्वनीपकानां । दानों वृषरविणा ललोनरं च ॥ चक्रेणाहितकुलमुच्चकैश्च निघ्नन् । स श्रीमान् जरत- महीपतिर्जयो स्तात् ॥ ११ ॥ धर्मस्तथा श्रुतिपधं समवापि तेन । श्रीचक्रिणा सकल विश्वतलेऽतिगर्जन् ।। तस्य ध्वनेरपि यथा वितश्रीनवंति । पापानि यांति विखयं रिपवश्व सर्वे ॥ ॥१५॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy