SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra Acharya Shin Ka Ganandi शत्रुजय ३ ॥ वैषामन्येऽपि । मुख्याश्चाष्टोत्तर शतं ॥ ततः कोटित्रयं तस्या-नूवन सचिवपुंगवाः ॥६॥ माहाण श्रीसुषेणश्च श्रीषेणो । उर्जयोऽय जगऊयः ॥ विश्वकवीरास्तस्यासं–श्चत्वारः सैन्यनायकाः॥४७॥ जीवानंदो महानंद-संजीवनसुजीविताः ॥ चत्वारो नरवैद्याश्चा-ध्यष्टलक्षाश्च चक्रिणः॥ ४०॥ जांगलः कृतमालश्च । विशालो विमलस्तथा॥ चत्वारो गजवैद्याश्चा-नवन् लकं च तत्समाः ॥ भए । मयूरो गरुमश्चैव । शकुनिः सारसस्तथा ॥ चत्वारो वाजिवैद्याश्चा-नवन् लदत्रयं तथा ॥ ५० ॥ विश्वरूपः परब्रह्मा । हंसः परमहंसकः॥ चत्वारः पंमितास्तस्य । सप्तलदास्तथानवन् । ५१ ॥ श्रीकंठश्चापि वैकुंगे। टिस्तथा ॥ धनुर्विद्याविदोऽस्यासं-श्चत्वारोऽन्येऽपि नूरिशः ॥ ५५ ॥ ज्योतिःशास्त्रविदः केऽपि । केऽपि धर्मागवेदिनः ॥ दमनीतिविदः केऽपि । तस्यानूवन्महीपतेः ॥ ५३ ॥ पूर्वमेते हि विभुना। स्वयमध्यापिताः समं ॥ तच्चक्रिणोपदिशता । शब्दब्रह्ममयं महः ॥ ५॥ ॥१३॥ अन्यदा स मुदा खेलन् । जरतो ववृते स्वकान् ॥ स्मर्नु वर्षसहस्राणि । षष्टिं विरह-3 कातरान् ॥ ५५ ॥ राजपुंनिर्ददर्यमानान् । नामग्रहं नरेश्वरः ॥ पश्यतिस्म निजान कामं । For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy