________________
Sh
incha kenge
Acharya Sha Kalassaganan Gyanmandir
शत्रुजप
माहा।
सशर्मदः ॥ कामिनां कामितदाता । जीयात् शत्रुजयो गिरिः॥३५॥ विना तपो विना दामं । विनाची शुनजावतः ॥ केवलं स्पर्शनं सिह-क्षेत्रस्यादयसौख्यदं ॥ ३५ ॥ निबिर्स तव कर्मेदं । नरकादिगतिप्रदं ॥ शत्रैजयं विना नान्यैः । दीयते सुकृतैः क्वचित् ॥३६॥ श्यत्कालं मया वत्सो-पेक्षितोऽसि समत्सरः॥ अधुना तीर्थनायस्य । योग्योऽसीति च कथ्यते ॥ ३० ॥ अप्येकवेलमेतस्य । सेवनं विश्वपावनं ॥ नवलदार्जितं पापं । व्यपोहति समंततः ॥ ३० ॥ शत्रुजयसमं तीर्थ-मादिदेवसमः प्रभः । विश्वत्रये वरः ॥ ३५ ॥ मुक्तिसीमंतिनीपाणि-ग्रहणाय सुवेदिका ॥ शत्रुजयो जयत्यत्र । पर्वतप्रभुरद्भुतः ॥ ४०॥ संसारसागरे मज-ज्जनसंघातसंश्रयः॥ अंतरीपो विमलादि-नाति मुक्तितटाश्रयः ॥ १ ॥ शत्रुजयो जयन् पापं । चिन्वन् धर्म ददन्न सुखं ॥ पुनानः सकलान लोकान् । गिरिर्जयति शाश्वतः ॥ ४२ ॥ जवांस्तत्र पवित्रात्मा । साम्यांनसि नि-
मजनात् ॥ आत्माराममुपास्याशु । तीर्थयोगेन सेत्स्यसि ॥ ३ ॥ इति श्रुत्वा गिरेः प्रौढ- महिमानं महीपतिः ॥ देवीमुखसरोजांत-निर्गठन्मधुसंनिन्नं ॥ ४ ॥ पीयूषैरिव संसिक्तः।
॥१५॥
For Private And Personal use only