________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
झुंजय टः स्वाश्रयं ययौ ॥ ५७ ।। नृपाझया सुषेणोऽय । कपाटावुदघाटयत् ।। ततः खमप्रपाता- माहाः
या-स्तमिस्राया श्व कशात् ॥ ५० ॥ आरूढः करिणः स्कंधे । कुंनदेशे च दक्षिणे॥ मणि॥ १५॥ रत्नं निवेश्योच्चै-स्तां गुहामविशन्नृपः ।। एए ॥ अन्वीयमानः सैन्येन । पूर्ववन्ममलानि च
॥ चक्री लिलेख काकिण्या । गोमूत्रानुकृतीन्यपि ॥ ६ ॥ निम्नगोनिम्नगे नद्या-वुत्ततार च पूर्ववत् ॥ तद् गुहादक्षिणक्षारं । स्वयं चोऊघटे कणात् ॥ ३१ ॥ निर्गत्य तद् गुहाक्षराद् ।
गंगारोधसि पश्चिमे ॥ सैन्यं निवेशयामास । सोऽष्टमं च तपो व्यधात् ॥६॥ अष्टमांते तॐ मन्येयु-निधयो नव विश्रुताः ॥ तादाद्यक्षसहस्रेण । ते प्रत्येकमधिष्टिताः ॥ ६३ ।। नैसर्पः ।
पांडुकश्चाय । पिंगलः सर्वरत्नकः ॥ महापद्म कालमहा-कालौ माणवशंखकौ ।। ६५ ।। तैनामनिरिमे ख्याता । नत्सेधे चाष्टयोजनाः ॥ नवयोजन विस्तीर्णा । दैर्घ्यदशयोजनाः ॥ ॥६५॥ तेषामेवानिधानस्तु । तदधिष्टायकाः सुराः ॥ पढ्योपमायुषो नाग-कुमाराश्वक्रि- ॥30॥ णोऽनमन् ॥ ६६ ॥ अवोचंश्च वयं गंगा-मुखमागधवासिनः ॥ आगतास्त्वां महानाग । नवजाग्यैर्वशीकृताः ॥ ६॥ त्वन्नाग्यमिव नो चक्रिन । वयं कीयामहे क्वचित् ॥ तत् प्रय
For Private And Personal use only