________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥१७३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महादुःखं । मृत्वा सिंहो बनूव सः || ३६ || निरागसो बढून जंतून् । सोऽपि संहत्य के - सरी ॥ चतुर्थे नरके जातः । पुनरेव महार्चितः ॥ ३७ ॥ ततश्चंमाल कुलजः । सोऽनवत्क्रूरकर्मकृत् ॥ पूर्वगतमिवाभुंक्त - सप्तमं नरकं पुनः || ३८ || महादुःखानि संभुज्य । दृग्विषो भुजगवत् ॥ सोऽन्यदा स्वबिलासन्नान् । मुनीन् जज्ञौ महाव्रतीन् ॥ ३५ ॥ वृधावे फूत्कृतिं कुर्वन् । क्रुधा तद्दशनेछया ॥ बिभ्रत्कणीस त्रिफणीं । वीक्ष्य तानित्यचिंतयत् ॥ ४० ॥ मू
शांताश्रमी मर्त्या । अनार्त्ता न संत्यपि । एते के इति चिंतावान् । मंद मंद फणी ययौ ॥ ४१ ॥ सुआव च मुनींस्तांश्च । विशतो धर्ममुज्ज्वलं । शत्रुंजयस्य माहात्म्य - मपि विद्यानृतां पुरः || ४२ ॥ लाघवात्कर्मणां तीर्थ-माहात्म्यश्रवणोद्भवात् ॥ संजातजातिस्मरणः । स सस्मार जवान् स्वकान् ॥ ४३ ॥ ततो बिलात्स निर्गत्य | कुंरुली कुंकली नवन् ॥ ननाम तन्मुनेः पादान् । निदानं स्वस्य संपदः ॥ ४४ ॥ प्रणामांते ततो दत्वा-नशनं जावविन्मुनिः ॥ विद्यानृतोऽप्यगमयत् । पुंमरीके महोरगं ॥ ४५ ॥ पश्यतं श्रमणौ सर्प । तममूईन || तीच मामीदृक्-स्वरूपं सुरनायकं ॥ ४६ ॥ मन्ये तीर्थानि सर्वा
For Private And Personal Use Only
माहा
॥१७३॥