________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १६८ ॥
www.kobatirth.org
Acharya Shn Kallassagarsuri Gyanmandir
श्वक्रयं ॥८०॥ नृत्पन्नः प्रथमस्तेन । गर्वितः स्वभुजौजसा || स्वयं लिखित्वा स्वं नामायासीहृषकूटके || १ || || || मत्र्त्योऽस्मत्तोऽप्यसौ दंमं । याचते मंत्रवर्जितः ॥ 5त्युक्त्वासज्जतां तौ तु । समराय रुवारुणौ ॥ ८३ ॥ तदाज्ञया महासैन्यै- वृत्ता विद्याधराधिपाः ॥ अन्येऽपि स्थगयंतः खं । वैताढ्यं चान्युपागमन् ॥ ८३ ॥ केचित्रताकै कुर्वतो । विमानैव्र्व्योम्नि केचन ॥ रवेरथा दिवानीतै - स्तायैस्तार्क्ष्यमयं क्वचित् ॥ ८४ ॥ ऊरन्मदैर्गजैः केचि - जंगमादिमयं क्वचित् ॥ क्वचिच्च पुंमयं केऽपि । कुवैतो बहुपत्तिजिः ॥ ८५ ॥ गजैतो दुनिध्यानैर्जयंतश्च पर्वतान् ॥ तत्रान्येयुर्ननोमार्गैः । खेचराः शस्त्रपाणयः ॥ ८६ ॥ निर्विशेषकं ॥ ज्योतिश्चक्रमिवाकाशे । विमानैः परितोऽयपि ॥ दर्शयतः कुवाक्रांता । आरनंत खगा रणं ॥ ८७ ॥ चक्रिसैन्यं यक्षसृष्टै र्विमानैश्च कदापि हि ॥ कदाचिद्यनागावैर्युयुधे खेचरैः सह ॥ ८८ ॥ विमानानि विमानोधैर्वाजिनो वाजिनिस्तथा ॥ नामैर्मागाः पत्तिनिश्व । पत्तयोऽपि रथैरथाः || ८ || धानुष्का धन्विभिः खऊ - पाणयः खनिनिः समं ॥ समयुद्धमिदं पूर्व | सैन्ययोरुभयोरनूत् ॥ ७० ॥ युग्मं ॥ विद्याधराः स्वविद्यानि -
For Private And Personal Use Only
मादाम
॥ १६८ ॥