________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १६६ ॥
www.kobatirth.org
नः क्रुद्द चक्रेश-अक्रं दैत्यनृपान् प्रति । प्राहिणोनत्सुरैर्बध्ध्वा । तेऽयानिन्यिरे रयात् ॥ ॥ ५० ॥ दीनाननान् दीनवाक्यान् । नृपस्तान वीक्ष्य सत्वरं ॥ लात्वा गजाश्वरत्नादीन । शिक्षायै ह्यमुचत्पुनः || ६ || गिरिसागर मर्यादं । सिंधोरुत्तर निष्कुटं ॥ नृपाज्ञया सुषेणोऽथ । साधयित्वा समाययैौ ॥ ६१ ॥ जोगांस्तत्रोपभुंजान - श्विरं तस्थौ महीपतिः ॥ अन्यदायुधशालाया - बहिर्ययौ ॥ ६२ ॥ स तेनैव पथा गर्छ - श्वक्रीचक्रानुगः क्रमात् ॥ नितंब दक्षिण क्षु - दिमाससाद च ।। ६३ ।। निवेश्य शिबिरं तस्य । तटेऽष्टमतपास्ततः ॥ रथमध्यास्य स - हिमा प्राप्तवान् रयात् ॥ ६४ ॥ साटोपं रथशीर्षेण । त्रिरताम्यदुच्चकैः ॥ निजनामांकितं बाएं । विससर्ज च तं प्रति ॥ ६५ ॥ द्वासप्ततिं योजनानि । गत्वा वेगादिहाय ॥ हिमवत्सुरकोपाय | पतन्सोऽनू चिलीमुखः ॥ ६६ ॥ तस्याक्षराणि चालोक्य । त्यक्तकोषः सुराधिपः ॥ समागत्योपदापाणिः । प्रणनाम नरेश्वरं ॥ ६७ ॥ एवमाराध्य नूपालं । तेनायमतिमानितः ॥ श्रगत्क्षुहिमवान् । राजापि स्वबलं ययौ ॥ ६८ ॥ गत्वा वृषन्नकूटा ि। रथेन त्रिरताज्यत ॥ श्रादाय काकिणीरत्नं । वर्णानीति लिलेख च ॥ ६९ ॥ प्रवस
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादाध
॥ २६६ ॥