________________
Acharya Shin Kalassagasan Gyantander
मादा०
शबुजय विष्टरं ॥ अज्ञासीञ्चक्रिणमित-मवधिज्ञानतः सुरः ॥ ६ ॥ अथान्यगात्स नरत-मब्रवीचां-
Ka बरस्थितः ।। जय स्वामिन किंकरस्ते । साधि मां पूर्वनक्तवत् ॥ ६१ ॥ इत्युदीर्य मणीनेछ । ॥१५॥ रत्नालंकरणानि च ॥ नशसनानि नशाण । देवदृष्याणि नक्तितः ॥ ६ ॥ राझे विश्राण
यामास । सोऽगृहीञ्च तदर्पित ॥ आश्वास्यैनं च तदान-स्तत्रैवास्थापयधिभुः ॥६३॥ युम्म॥ चकाराष्टमनतांते । पारणं पृथिवीपतिः ॥ व्यधाच्च वैतान्यगिरि-देवस्याष्टाहिकोत्सवं ॥६॥ गुहां तभिस्रां चक्रानु-पदं प्राप्य महीपतिः ॥ न्यवेशयच कटकं । तपांते मनोरमे ॥६॥ कृत्वा मनसि नपालः । कृतमालं तपोऽकरोत् ।। चकंपे चासनं तस्या-झासीचनमुपागतं ॥ ॥६६ ॥ तमचितुं रत्नचयै-राजगाम ननाम च ॥ स्वामिस्तमिस्राक्षरेऽस्मिन् । धारपाल वास्मि ते ॥ ६ ॥ इति ब्रुवन् मदीन -दिव्यानरणसंचयं ।। स्त्रीरत्नयोग्यं तिलक-चतुदशमनुत्तरं ॥ ६ ॥ तद्योग्यानि च माल्यानि | दिव्यानि वसनानि च ॥ सोऽदाशझे धारि
तानि । प्राक् तदर्थमिवाददत् ॥ ६॥ विशेषकं ॥ सप्रसादं महीशेन । नियुक्तः स - ययौ सुरः ॥ चक्री नरें। सहितः । पारणं च विनिर्ममे ॥ ७० ॥ सिंधुसागरवैताढ्य-सीमानं
||१५॥
For Private And Personal use only