________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥१५५॥
www.kobatirth.org
॥
शदिमात्रतः ॥ हृतेऽस्मिन् पयसि । न जवेज्जीवसंभवः || ३५ || प्रत्यब्दं पुंरुरीकं तत् | तीर्थं तंतुं व्रजाम्यहं ॥ वेश्माईतां स्नानकृते ऽप्यानयामि हृदाज्जलं ॥ ४० ॥ निःशेषरिपुनाशाय । रक्षितं तु मया ह्यदः ॥ स्वस्वामिने प्रीतिकरं । वस्तु देयमिति प्रो ॥ ४१ ॥ ढौ कितं तदिदं वारि । स्वामी रक्षतु यत्नतः ॥ तत्तद्दिग्जययात्रायै । जावि यत्सर्वदोषहत् ॥ ४२ ॥ क्तिमित्यसौ श्रुत्वा । स्पृहयालुर्नराधिपः ॥ तत्कल्पित विमानेन । ययौ शत्रुंजयं गिरिं ॥ ४३ ॥ स्नात्वा शत्रुंजयायां च । स्पृष्ट्वा तत्तीर्थमुत्तमं ॥ पुनर्वेगिविमानेन । चक्री शिविरमाप्तवान् ॥ ४४ ॥ ततः प्रीत्या प्रजासेशं । पुनराश्वास्य भूपतिः ॥ तत्रैवारोपयामास । पादपं स्थानके यथा ॥ ४५ ॥ तत्कालोपनतैर्दिव्यै-नोज्यैः कल्पडुमोपमैः ॥ गृहीरत्नं महीनर्त्तुः । पारणं निरमापयत् || ६ || अष्टाहिकामहं कृत्वा । प्रजासंप्रति नूपतिः । अनुसूवालोको । ययौ चक्रानुगस्ततः ॥ ४७ ॥ चक्री सिंधोर्महासिं
धो-र्द
प्राप्य सैफ || पूर्वाभिमुखमागत्य । स्कंधावारं न्यवीविशत् ॥ ४८ ॥ तपोऽष्टव्यधात्र | चित्ते सिंधुं विधाय सः ॥ चकंपे चासनं तस्याश्वलाताहतोर्मिंवत् ॥ ४५ ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ १५५॥