SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा ॥ १४॥ पः॥ चक्रे मुनिरिव त्यक्त-सर्वसावद्यकारणः ॥ ३० ॥ अष्टमांते नृपः पूर्ण-पौषधो पौषधौ- कसः॥ शरदवादिवादित्यो । निर्ययावधिकद्युतिः ॥ ३१ ॥ यथाविधिकृतस्नानो । जिनमानय॑ चक्रिराट् ॥ निःशेषक्षुदेवानां । प्रीतये च बलिं व्यधात् ॥ ३२ ॥ नद्यत्पताकं दिव्यास्त्र-श्रेणिन्तिः शस्त्रधामवत् ॥ आयंत दशदिशां । लक्ष्मी घंटारणत्कृतैः ॥३शा युक्तं तु तुरगैर्वल्गा-कृष्टास्यैर्गरुमैरिव ॥ ग्रसनिवरिदाहिं । रश्रमध्यास्त नूपतिः ॥ ३५ ॥ बुझे ॥ मातलिर्वासवस्येव । तीक्ष्णरश्मेरिवारुणः ॥जावविन्नृपतेरासीत् । सारभिस्तस्य संगरः ॥ ३५ ॥ रश्मिचालनमात्रेणा-त्पतंतः पूर्वसागरं ।। निन्युईया रयाभूप-मुदयायेव नास्करं ॥३६॥ तीरामपतत्पत्रं । निर्घोषत्रस्तनक्रकं । नानिदघ्नं रथेनाना-सोन्यगाहत वारिधः ॥३७॥ वांगजवातेन । वमवानलांकिना॥निर्घोषेणापि संक्षुब्धं । तदा जलधिनामुना ॥ ३० ॥ धनदेनाश्रितं मध्ये । वासवेनाटवीतटे | पंचमींदुसमं चक्रे । सोऽधिज्यं च शरासनं ॥ ३५ ॥ रिपुप्रासप्रयाणार्थ । पटहध्वनिसोदरं ॥ धनुर्वेदोंकारमिवा-कृष्य किंचित्ररासनं ॥४०॥ संक्षुब्धलवणांनोधि । स्फुटत्सैकतपर्वतं ।। त्रस्यननं ॥१४॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy