________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय
कल्पवृ०
॥ ५८ ॥
S525252252525575
www.kobatirth.org
फ्र
ait वैरी गृहाण त्वमिदं राज्यं तवाधुना । अहं ते किङ्करोऽस्म्येष कार्यमादिश्यतां मम ॥ २१ ॥ सोमदेवो निजं राज्यं प्राप्य शस्त्रेणानेन तु । अनेकशो रिपून् स्वाज्ञां ग्राहयामास वेगतः || २२ ॥ कृत्वा देवालयान् स्वर्ण-मयान् पश्च शतान् वरान् । वर्यदारुमयान् सप्त दशैव च शतानि च ॥ २३॥ सप्तकोटिनृसंयुक्तः सोमदेवोऽवनीपतिः । कुर्वाण उत्सवं शत्रुञ्जये तीर्थे समीयिवान् ॥ २४ ॥ युग्ममम् स्नात्रपूजा - ध्वजारोप- कृत्यानि - निखिलानि तु । कृत्वा सोममहीपालः तुष्टावाऽऽदिजिनेश्वरम् ॥ २५ ॥ श्री सङ्घसन्मुखं भूय स्तीर्थस्य शिवदायिनः । शतावर्त्तेति नामादात् शतावर्त्तायुधाप्तितः ॥ २६ ॥ शतावर्त्तान् गुहारूपान् निरीक्ष्य मेदिनीपतिः । शतावर्त्तेति नामाऽदात् शतावर्त्तायुधाप्तितः ॥ २७ ॥ पाठांतरं । सोमेदेवोऽन्यतीर्थेषु यात्रां कृत्वाऽतिविस्तरात् । स्वपुर्यामेत्य पुत्राय निजं राज्यं वितीर्णवान् ।। २८ । सहस्रैरष्टभिर्भृत्यैः पञ्चाशद्भूमिपैः समम् । सोमदेवो ललौ दीक्षां चन्द्रसूरीश्वरान्तिके ॥ २९ ॥ पठन् गुर्वन्ति सोम- देवराजविरन्वहम् । गुरुभिः स्वपदे न्यस्तः सर्वशास्त्रार्थपारगः ॥ ३८ ॥ प्रबोध्य भविनो भूरीन् विहरन् सोमयतीश्वरः । शत्रुञ्जये ययौ भूरि-मुमुक्षुसहितोऽन्यदा ॥ ३१ ॥ तत्र ध्यायन् जिनं सोम- देवसूरीश्वरः क्रमात् । प्राप्तज्ञानो ययौ मुक्ति लक्षसाधुसमन्वितः ॥ ३२ ॥
-5
-फ्र
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
-फ्र
52552525252525252525252525
॥ ५८ ॥