________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥ ५४४॥
SESESZS2S2S2ST25252SSTI
* यतः-"ब्रह्मा येन कुलालवनियमितो ब्रह्माण्डभाण्डोदरे, रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः विष्णुयेन दशावतारगहने क्षिप्तो महासङ्कटे, सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥१॥" इतो बलो जलं नीत्वाऽऽगतः सुप्तं सहोदरम् । मत्वा सोऽवक पिब भ्रात-रुत्थाय सलिलं वरम् ॥८३३॥ अब्रुवन्तं हरिं स्नेहात धूनयन् मोदरो बलः । मृतं सहोदरं मत्वा मुमूर्च्छ च सरोद च ॥ ८३४ ॥ अपश्यन् घातकं भ्रातु-नेऽभितो हली तदा । सिंहनादान बहून् जीवान-त्रासयन् निरन्तरम् ।। ८३५ ॥ स्नेहादसे हरिं कृत्वा स्थाने स्थाने वने भ्रमन् । क्षितौ मुक्त्वा वचोभिस्त-मुदलापयदासा ॥ ८३६ ।। यदा न मन्यते कृष्णं मृत लाङ्गलभृत्तदा । देवा एत्य शिलायां तु पयोजरोपणं व्यधुः ॥ ८३७ ॥ प्रपील्य बालुकास्तैलं कर्षयन्तः पुनः पुनः । प्राबोधयन् मृतं कृष्णं हलिनं युक्तिहेतुभिः ॥ ८३८ ॥ षण्मासातिक्रमे कृष्णं मृतं ज्ञात्वा तु लाङ्गली । चकार वह्निसंस्कारं तस्याऽस्थीनि जलेऽक्षिपत् ॥८३९॥ श्रीनेमिसन्निधौ दीक्षां लात्वा हली तपस्तपन् । तुङ्गिकाक्षितिभृच्छ्रङ्गे तस्थौ ध्यानपरायणः ॥ ८४०॥ पारणायाऽन्यदा गच्छन् पुर्युपान्तेऽवटे स्त्रियम् । स्वरूपमोहितां रज्या बध्नन्तीं स्वसुतं गले ॥ ८४१॥ कुम्भबुद्धथा विमुश्चानां वीक्ष्योद्विग्नो हली जगौ । मा पुत्रं प्रक्षिपाऽन्धौ त्वं सावधानी भवाऽधुना ८४२। युग्मम् । तस्यां त्रियि निवृत्तायां पुत्रकण्ठस्य बन्धनात् । अभिग्रहं हली तत्र जग्राहेति स्वचेतसि ॥ ८४३ ॥
2525SESTSEST23525525
॥५४४॥
For Private and Personal Use Only