________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ.
www.kobatirth.org उवसमंति नवगावि छम्मासे ण उप्पज्जति । अन्नया आगंतुगो वाणियो आगओ अईव दाहजरेण अमिभूओ तं भेरिपालगं भणइ-गिण्ह तुम सयसहस्सं मम इत्तो पलमित्तं देहि, तेण लोभेण दिन्नं, तत्थ अन्ना चंदणथिगलिआ दिन्ना, एवं अन्नेण अन्नेण मग्गिओ दिन्न च सा सव्वा चंदणकथा जाया, सा कइया असिवे वासुदेवेण ताडाविया, जाव तं चेव सभं पूरे तेण भणिय-भेरि सब्बा विणासिया, सो भेरीपालो ववरोविओ, अन्ना भेरी अट्ठमंते देवेण दिन्ना ॥ अन्यदा सुलसा श्राद्धी-वद्धिता देवकीसुताः । श्रीनेमिसन्निधौ दीक्षां गृहीत्वा कुर्वते तपः ॥ ७३६ ॥ द्वारकाबहिरुद्याने नेमि पृष्ट्वा वसोः सुताः । पडपीयुः पुरीमध्ये ते भिक्षायै मध्यवासरे ॥ ७३७ ।। एकः साधुहरे हे देवकीकरतो यदा । भिक्षां लात्वा गतस्ताव-दन्यस्तत्र समागमत् ॥ ७३८ ।। सोऽपि भिक्षां गृहीत्वाऽगा-द्यावत् तावत्तृतीयकः । आगाद् भिक्षाकृते सोऽपि देवक्या प्रतिलाभितः ॥७३९।। एवं षडपि देवक्या प्रतिलाभ्येति चिन्तितम् । स एव संयतो भूयो भूयः किं याचतेऽदनम् ? ॥ ७४० ॥ ततो नेम्यन्तिकेभ्येत्य पप्रच्छ देवकी प्रभुम् । किमेको भूरिशो वारान् भिक्षायै साधुरागमत् ? ।। ७४१ ॥ ततः प्रभुर्जगौ तेषां साधुनामादितस्तदा । सम्बन्धं देवकी हृष्टा नेमे पडपि नन्दनान् ॥ ७४२॥ ततो नत्वा प्रभुं गेहे समेत्य पुरतो हरेः । जगौ सप्तापि नो पुत्राः पालिता लालिता मनागू ॥ ७४३ ॥
॥ ५३५॥
2525252525252525252525
SZZSZSZATSESSISESES2s
॥५३५॥
For Private and Personal Use Only