________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय कल्पवृ०
॥ ५३० ॥
525252525252
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इतो गोमेधयागादि-कारी गोमेघवाडवः । सुग्रामेऽजनि निःशेष-क्षीणश्रीर्भूरिरोगयुग् ॥ ६९३ ॥ क्रमात् कुर्वन् भृगुपातं गोमेधः पूतिगन्धयुग् । निषिद्धः साधुना नत्वा तस्य पादाम्बुजं जगौ ॥ ६९४ ॥ किं मां प्राणांस्त्यजन्तं हि निषेवयसि संयत ! । न शक्नोमि रुजः पीडां सोढुं तेन म्रियेऽधुना ॥ ६९५ ॥ साधुः प्राह न छुट्टन्ति जीवाः स्वात्महतेः क्वचित् । किन्तु स्याच्छुट्टनं पापात् तीत्रेण तपसा पुनः ॥ ६९६ ॥ गच्छ त्वं रैवतशैले भजस्व नेमिनं जिनम् । स्नानं कुरु गजेन्द्राह्वे कुण्डे रोगहराम्भसि ॥ ६९७ ॥ ततः स वाडवो गत्वो-ज्जयन्ते संयतोदितम् । कृत्वा नीरोगतां प्राप्य जैनधर्म्य व्यधात्तमाम् || ६९८ ॥ नेमिनाथाचनां कुर्वन् मृत्वा गोमेघवाडवः । यक्षेश्वरोऽभवद्यक्षः सेवको नेमिनः प्रभोः ।। ६९९ ।। अन्यदेन्द्रो जगौ नेमे ! वरदत्तो गणी तव । कस्मात् पुण्यादभूत् तन्मे संशयं भिन्धि साम्प्रतम् ॥ ७०० ॥ प्रभुराचष्ट चम्पायां वरज्ञानधरो मुनिः । अवर्णयत् सभामध्ये मुक्तेः स्वरूपमादरात् ॥ ७०१ ॥
तथाहि--' सिवमय लमरुअमणं तमक्खयमव्वावाहमपुणरावित्ति । सिद्धिगइनामधेयं ठाणं संपत्ताणं नमोजिणाणं ॥ अनन्तमचलं शान्तं शिवं सङ्ख्यातिगं महत् । अक्षयारूपमव्यक्तं जगुः केवलिनः पदम् ॥ ७०२ ॥
"एगा जोअणकोडी बायाल संभवे सयसहस्साई । तीसं चेव सहस्सा दो चैव सया अउणवन्ना ॥ १ ॥ जत्थ य एगो सिद्धो तत्थ अनंता भवक्खयविमुक्का | अन्नुन्नसमोगाढा पुट्ठा सब्वे य लोगंते ॥ २ ॥
For Private and Personal Use Only
252525
252525252525
॥५३० ॥