________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
25SZSRSISESESESZSZSESE
अस्मिन् नेमौ स्थितो गर्भे शिवा माता वराशया । चतुर्दश महास्वप्नान सुखसुप्ता ददर्श सा ॥ ५४३ ॥ तेनासौ न हि राज्यार्थी दीक्षार्थी नेमिरस्ति च । दृश्यतेऽस्य मनो नित्यं निस्पृहं शिवशर्मणि ॥५४४ ॥ असौ नेमिकुमारस्तु द्वाविंशो जिननायकः । तीर्थ चतुर्विधं स्थाप-यिष्यति शिवशर्मणे ॥ ५४५ ॥ कृष्णेन स्वबलावलोकनकृते बाहुं तिरोनामितं, प्रोदण्डं निजलीलया व्यनमयत् स्वं नालनामं तदा । यद् बाहुं नमयन्नयं पुनरभूत् पादोज्झितोर्वीतलः, शाखालम्बितकीरवत् स जयतात् त्वं विश्वविश्वाद्भुतः ॥५४६॥ श्रुत्वैतद् बलभद्रस्य वचस्तत्र जनार्दनः । हृष्ट सन्मान्य नेमि तु निजावासे समीयिवान् ॥ ५४७ ॥ यतः-एवं बलोक्तमाकर्ण्य भिन्नसंशय आशये । स्वागसः क्षमयामास नेमिमालिङ्गयन् हरिः ॥ ५४८ ॥ द्वास्थायुधगृहाध्यक्षा-नाकार्यादिशदच्युतः । निषेध्यो न हि कुत्राप्या-गच्छन् यान् नेमिरेष हि ॥ ५४९ ॥ शिवा वक्ति मुकुन्दस्य पुरतो नेमिनन्दनः । बोधनीयस्तथा कन्यां यथाऽङ्गीकुरुतेतराम् ॥ ५५० ॥ भो गोपिका ! भवन्तीभिस्तथा बोध्योऽङ्गजो मम । यथाऽसौ वृणुते कन्या-मित्याचष्ट शिवा तदा ।। ५५१॥ वत्सोद्वाह कनी माता यदाऽऽहाऽवग् तदा सुतः । कन्यां योग्यां यदा लप्स्येऽङ्गीकरिष्ये तदाऽम्ब ! ताम् ॥५५२॥ *"वत्स ! त्वं कुरु नः प्रमोदविधये वीवाहमेवं यदा, प्रोक्तं श्रीशिवयाऽम्बया जिनमतोऽवादीस्त्वमेवं तदा । योग्यामम्ब ! कनीमहं ननु यदा लप्स्ये वरिष्ये तदेत्युक्ता मोदयदंबिका गुरुतरं तत्ते गुरुत्वं गुरोः ॥१॥"
SPSS2TS25T52SPSPSESSTE
mmmmmmmmmmmmmmmmmmmmmmmmmmmmm
॥५१६॥
For Private and Personal Use Only