________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtn.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
ISESTSTSTSESTES7252SSES
जल्पन्तमिति मगधा-धीशं प्राह जनार्दनः । हत्वा त्वामहं समागां तु पाताऽस्मि न्यायमार्गतः ॥ ४८८ ॥ मुश्च चक्रं जरासन्ध ! मा विलम्ब कुरु त्वकम् । इदं चक्रं ममेदानी-मनुकूलं भविष्यति ॥४८९॥ क्रुद्धस्ततो जरासन्धो भ्रामयित्वा शिरोऽभितः । कल्पान्तानलबद् भीदं चक्रं मुमोच तं प्रति ॥ ४९०॥ . चक्रं प्रदक्षिणीकृत्य कृष्णस्य सुकृतोदयात् । अलञ्चके शयं विद्युत्-पुञ्जवद्धरणीधरम् ॥ ४९१ ॥ स्वमर्द्धचक्रिणं कृष्णो जानन सुस्वप्नसूचनात् । भ्रामयित्वाऽभितः शीर्ष (धनं ) प्राहेति वैरिणं प्रति ॥ ४९२ ॥ चक्रं मम शये तस्थौ तव सैन्यं हतं बहु । यद्यद्यापि श्रय त्वं मां चक्रं मुञ्चामि नो तदा ॥ ४९३ ॥ जरासन्धो जगौ चक्रं ममेदं विद्यते हरे !। तेन मे च न किमपि विघ्नमत्र करिष्यति ॥ ४९४ ।। कृष्णमुक्तं तदा चक्रं जरासन्धस्य मस्तकम् । तथाऽछिन्दद् यथा सद्यो जरासन्धो मृतिं गतः ॥ ४९५ ।। जरासन्धो हतः कंस-द्विषा चक्रेण तत्क्षणात् । जगाम नरकं तुर्य नानादुःखप्रदायकम् ॥ ४९६ ॥ * यतः-" एगो य सत्तमीए पंच य छट्ठीइ पंचमी एगो । एगो य चउत्थीए कण्हो पुण तञ्चपुढवीए ॥१॥" जीयाद्वेष मुराराति-श्चिरं वासवविक्रम ! । इत्युक्त्वा ववृषुर्देवाः पुष्पौधं तस्य मस्तके ॥४९७ ॥ इतो मगधनाथस्य सहदेवमुखाः सुताः । एत्य नेमुर्मुराराति मुक्त्वा प्राभृतमद्भुतम् ॥ ४९८ ॥ मुकुन्दो विनयात्तेषां तुष्टो राजगृहेशताम् । तेभ्यो ददौ लसन्मान-दानपूर्व तदाऽचिरात् ॥ ४९९ ॥
CISSISSESESPSSPSSTS:STST
॥५१॥
For Private and Personal Use Only