________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृH
॥४७०॥
SMISSSSSSSSES
“अजियं जियसब्वभयं सति च पसंतसव्वगयपावं ।
___जयगुरु संति गुणकरे दोवि जिणवरे पणिवयामि ॥१॥ गाहा ॥ ववगयमंगुलभावे तेहिं विउलतवनिम्मलसहावे ।
निरुवममहप्पभावे थोसामि सुदिट्ठसम्भावे ॥२॥ गाहा ॥" इत्यादि गाथा ४०, एवं श्रीनन्दिषेणस्या-चार्यस्य स्तवतः सतः । श्रीशान्तिमजितं सावौं युगपद् वरभावतः ॥१९॥ सन्मुखौ द्वौ जिनावासौ श्रीशान्त्यजितयोस्तदा । अभृतां त्वरितं प्राज्य-प्रभावी विलसद्द्यती ॥२०॥ युग्मम् ॥ नन्दिषेणगुरुस्तत्रागतानां देहिनां पुरः । शत्रुजयस्य माहात्म्यं जजल्पेति निरन्तरम् ॥२१॥ प्राणिभिर्य समारूढे-लोकाग्रमतिदुर्लभम् । प्राप्यते स च तीर्थेशः शाश्वतोऽयं गिरिवरः ॥ २२॥ अस्मिंस्तीर्थे महापापी चन्द्रसेननरेश्वरः । समेत्यार्चा प्रभोश्चक्रे तथा पुष्पैः सुगन्धिभिः ॥ २३ ॥ यथाऽजितं तमः सर्व नरकोत्पतिहेतुकम् । छित्त्वा प्राप्य गृहस्थोऽपि ज्ञानं मुक्ति समीयिवान् ॥२४॥ कलापुर्या नृपो भीम-नामा पापकरोऽपि हि । अत्र तीर्थे तपः कृत्वा सम्प्राप परमं पदम् ॥ २५॥ * गतेषु तीर्थनाथेषु मुक्तौ तीर्थे गतेऽर्हतः । लोकानां तारकः सोऽयं श्रवणात् कीर्तनादपि ॥२६॥5 * अनाहतां कृता पूजा स्तुतिपुष्पाक्षतादिभिः । आसंसारं कृतं पापं प्राणिनां हि व्यपोहति ॥ २७॥
IS?SES2S2SISTSESS2SSSS
॥४७०॥
For Private and Personal Use Only