________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ० ॥२७१ ॥
ESESE2525SS25252TSSESEI
बलिपविसण समकालं पुब्बारेण ठाइ परिकहणा । तिगुणं पुरओ पाडण तस्सद्धं अवडियं देवा ॥३॥ अद्धद्धं अहिवइणो अवसेसं होइ पगयजणस्स । सव्वामयप्पसमणी कुप्पइ नन्नो अ छम्मासे' ॥४॥ वन्दित्वाऽथ प्रभुं पृथ्वी-प्रभुः स्वस्योचिते पदे । धर्म श्रोतुमुपाविष्टः प्रमोदभरभासुरः ॥६६॥
अत्र धर्मोपदेशो वाच्यः । देशनान्ते प्रभुर्गच्छ-नायकान् निजपाणिना । स्थापयामास ते सर्वेऽभूवन विद्याब्धिपारगाः ॥ ६७ ॥ सङ्घ चतुर्विधं तत्र श्रीमानजितबोधितः । स्थापयामास नाकीन-महीनायकसाक्षिकम् ॥ ६८ ॥ श्राद्धधर्म समादाय चक्री स्वगृहमीयिवान् । विजहाराऽजितस्वाम्य-न्यत्र बोर्बु जनान् बहून् ॥ ६९ ।। अन्येधुरजितस्वामी विहरन् वसुधातले । आदिनाथाश्रितं शत्र-अयं प्रत्यचलतं. स्वयम् ॥ ७० ॥ यावच्छत्रुञ्जयोपान्ते गत्वा स्वाम्यजितः क्रमात् । कायोत्सर्गे स्थितस्तावत् केकिवृन्दं समागतम् ॥ ७१ ॥ एकेन के किना स्वामि-शीर्षस्योपरि भक्तितः । स्वकलाप: कृतश्छत्रा-कारेण तमसः छिदे ॥ ७२ ॥ ध्यानान्ते केकिनो धर्मे बोधिताः प्रभुणा गिरा । पशवोऽपि तदा भद्र-स्वभावा अभवन् किल ॥ ७३ ।। यतः-देवा दैवीं नरा नारी शबराश्चापि शाबरीम् । तिर्यञ्चोऽपि हि तैरवीं मेनिने भगवगिरम् ॥७४॥ तैः केकिभिः समं स्वामी शैलमारुह्य यत्नतः । मुख्यशृङ्गे स्थितो राजा-दन्या अधो दिनत्रयम् ॥ ७५ ॥
SSESESESEISISZSUZSISZS.
॥२७॥
For Private and Personal Use Only